________________
श्रीउत्तराध्ययन सूत्र ]
तस्स लोग पदीवस्स, ग्रासि सीसे महायसे । केसी कुमारसम्मो, विजाचरणपारगे ||२|| ओहिना सुए बुद्धे, सीससंघसमाउले । गामाशुगामं रीयन्ते, सावत्थि 'पुरमागए ॥३॥ तिन्दुयं नाम उज्जाणं, तम्मि नगरमण्डले । फातुए सिज्जसंधारे, तत्थ वासमुवागए ॥४॥ अह तेणेव काले धम्मतित्ययरे जिणे । भगवं वद्धमाणि त्ति, सव्वलोगम्मि विस्सुए ||५|| तस्स लोग पदीवस्स श्रसि सीसे महायसे । भगवं गोयमे नामं, विज्ञाचरणपारए ||६|| बारसंगविऊ बुद्धे, सीससंघसमाउले | गामाशुगामं रीयन्ते, से वि सावत्थिमागए ||७|| कोट्टगं नाम उज्जाणं, तम्मि नगर मण्डले । फासुए सिजसंधारे, तत्थ वासमुवागए ||८|| केसी कुमारसमणे, गोयसे य महायसे । उभओ वितत्थ विहरिंसु श्रल्लीणा सुसमाहिया ॥ ॥ उभो सीससंघाणं, संजयाणं तवस्सिरणं । तत्थ चिन्ता समुपपन्ना, गुणवंताण ताइणं ॥ १० ॥ केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? आयारधम्मपणिही, इमा वा सा व केरिसी ? ॥ ११ ॥ चाउजामो य जो धम्मो, जो इमो पंचसिक्खिओ । मिश्र वद्धमाण, पासेस य महामुनी ॥१२॥ अचेलओ य जो धम्मो, जो इमो सन्तरुत्तरो । एगजपवन्ना, विसेसे किं नु कारणं ? ||१३||
१ नगरिमा गए ।
[ ११३