________________
[ जीवन - श्रेयस्कर - पाठमाला
१९२ ]
धिरत्थु तेजसोकाभी, जो तं जीवियकारणा । वन्तं इच्छसि आवेउं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं च सि अन्धगवरिहण | मा कुले गंधणा होमो, संजमं निहुओ चर ||४३|| जइ तं काहिसि भवं, जा जा दच्छसि नारियो । वायाइद्धो व हढो, अश्रिया भविस्ससि ||४४ || गोवालो भण्डवालो वा जहा तद्दव्यणिस्सरो । एवं अणिस्सरो तं पि सामणस्त्र भविस्ससि ॥४५॥ ( कोहं मागं निगिण्हित्ता, मायं लोभं च सव्वसा । इंदियाई वसे काउं, श्राणं उवसंहरे ॥ ) तीसे सो वयणं सोच्च', संययाए सभासियं अंकुसेण जहा नागो, धम्मे संपडिवाइओ ||४६ || मणगुत्तो वयगुत्तो, कायगुत्तो जिइन्दिए । सामराणां मिश्चलं फासे, जावज्जीवं दढव्वओ ||४७||
उग्गं तवं चरिताणं, जाया दुरिण वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥ |
एवं करेति संबुद्ध, परिडया पवियक्त्रणा । विणियन्ति भोगे, जहा सो पुरिसोत्तमा ||४९ || त्ति बेमि
॥ रहनेमिज्ज समत्तं ॥
केसिगोयमिज्जं तेवीस मं श्रयणं ॥
॥
जिणे पासित्ति नामेणं, अरहा लोगपूइओ । संबुद्धाय सव्वन्नू, धम्म तित्थय रे जिणे ||१||
१. लोयविस्सुए ! । सञ्चन्तु सव्वसीय धम्मतित्थरसदेसर |
3