________________
श्रीउत्तराध्ययन सूत्र ]
|
अह सा भमरसन्निभे, कुश्चफणगसाहिए | सयमेव लुंचइ केसे, धिइमंती ववस्सिया ॥ ३० ॥ वासुदेवो य णं भराइ, लुत्तकेसं जिइन्द्रियं । संसारसागरं घोरं, तर कन्ते लहुं लहुं ॥ ३१ ॥ सापव्वइया सन्ती, पव्वावेसी तहिं बहुं । सयां परियां चेव, सीलवन्ता बहुस्सुया ||३२|| गिरिरेवतयं जन्ती, वासेणुल्ला उ अन्तरा । वासन्ते अन्धयारम्मि, अन्तो लयणस्स सा ठिया ||३३|| चीवराई विसारन्ती, जहा जायत्ति पासिया । रहने मि भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ||३४|| मीयाय सा तहिं दट्टु, एगन्ते संजयं तयं । बाहाहिं काउ संगोप्फं, वेवमाणी निसीयई ||३५|| अह से वि रायपुत्तो, समुद्दविजयंग भीयं पवेवियं दरुं, इमं वक्कं उदाहरे ||३६|| रहने मी अहं भद्दे !, सुरूवे ! चारुभासिणी ! | ममं भयाहि सुयणु, न ते पीला भविस्सइ ||३७|| हिता भुंजिमा भए, माणुस्सं खु सुदुल्लहं । भुक्तभोगी पुणे पच्छा, जिणमग्गं चरिस्सिमे ||३८|| दडुण रहनेमिं तं भग्गुजोयपराजियं । रायमई असम्भन्ता, अप्पाणं संवरे तहिं ||३९|| छाह सा रायवरकन्ना, सुट्टिया नियमव्वए । जाई कुलं च सील च ! रक्खमाणी तयं वए ॥४०॥ जइ स रूवेण वेसमणो, ललिएनलकूबरो । तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥ ४१ ॥ ( पक्खंदे जलिअं जोई, धूमकेउं दुरासयं । नेच्छन्ति वतयं भोक्तुं कुले जाया गंधणा ॥ )
[ १११