________________
श्रीउत्तराध्ययन सूत्र ]
भामरो मे महाराय, सगाजेट्टक गिट्ठगा । न दुक्ख विमोयन्ति, एसा मज्झ अगाहया ||२६|| भइणीओ मे महागय, सगा जेट्टकणिट्टगा । मय दुक्खा विमोयम्ति, एसा मज्झ अणाया ||२७|| भारिया मे महाराय, अणुरत्ता ग्रणुव्वया । अंसुपुराणेहिं नयणेहिं, उरं मे परिसिंगइ ||२८|| अन्नं पाच रहाणं च गन्धमल्लविलेवरणं । मए नायमणायं वा स्वा वाला जोबसुंजइ ॥२६॥ खपि मे महाराय, पासाओ वि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ असाहया ॥ ३० ॥ तओ है एवमाहंसु, दुक्खमाहु पुणे पुणेो । वेणा अणुभवि से, संसारम्मि अन्तए ||३१|| सई च जइ मुच्चंजा, वेणा विउस्लाइ । खन्तो दन्तो निरारम्भो, पव्वए अणगारियं ||३२|| एवं च चिन्तइत्ताणं, पत्तो मि नराहिवा । परियत्तन्ती राईए, वेयणा से खयं गया ||३३|| तओ कल्ले पभायमि, श्रापुच्छित्ताण बन्धवे । खन्तो दन्तो निरारम्भो, पव्वइओऽणगारियं ||३४|| ततो हं नाहो जाओ, अपणो य परस्त य । सव्वेसिं चेव भूयारां, तसाग थावराण य ||३५|| अप्पा नई वेयरणी, ग्रप्पा मे क्रूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नन्दां वां ||३६|| श्रपा कत्ता विकत्ता य, दुहास य सुहारा य । अप्पा मित्तममित्तं च दुष्पट्टियसुपट्टिश्रो ||३७||
"
इमा हु अन्ना वि अणाहया निवा, तमेगचित्तो निहुओ सुहि ।
[ १०९