________________
१००]
[ जीवन-श्रेयस्कर-पाठमाला
अस्सा हत्थी मणुस्ला मे, पुरं अन्तेउरं च मे । भुंजामि माणुसे भोगे, आणा इस्सरियं च मे ।।१४।। एरिसे सम्पयग्गम्मि, सव्वकामसमप्पिए । कहं प्रणाहो भवइ, मा हु भन्ते ! मुसं वए ।।१५।। न तुम जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा! जहा अलाहो भवइ, सणाहो वा नराहिवा ॥१६।। सुणेह मे महाराय, अव्यक्खित्तेण चेयसा । जहा अणाहो भंवई, जहा मेअ पवत्तियं ॥१७॥ कोसम्बी नाम नयरी, पुराणपुरभेयणी। . तत्थ आसी पिया मज्झ, पभूयधणसंचओ ॥१८॥ पढमे वए महाराय, अउला मे अच्छिवेयणा। अहोत्था विउलो दाहो, सब्वगत्तेसु पंस्थिवा ॥१६।। सत्थे जहा परमतिक्खं, सरीरविवरंतरे । 'आवीलिज गरी कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ तियं मे अन्तरिच्छं च, उत्तमंगं च पीडइ । इन्दासणिसमा घोरा, वेयणा परमदारुणा ॥२१।। उट्टिया मे आयरिया, विजामन्ततिगिच्छया। अधीया सत्थकुसला, मन्तमूलविसारया ॥२२।। ते मे तिगिच्छं कुव्वन्ति, चाउप्पायं जहाहियं । न य दुक्खा विमोयन्ति, एसा मज्झ अणाहया ॥२३॥ पिया मे सव्वसारंपि, दिजाहि मम कारणा । न य दुक्खा विमोएइ, एसा मज्झ प्रणाहया ॥२४॥ माया य मे महाराय, पुत्तसोगदुहट्टिया। न य दुक्खा विमोएइ, एसा मज्झ असाहया ॥२५॥ १. पविसिज्ज ।