________________
श्रीउत्तराध्ययन सूत्र 1
( देवलोग संतो माणुसं भवमागओ । सन्निना समुपने जाई सरह पुराणियं ॥ ) जाईसरणे समुपपन्ने, मियापुत्ते महिड्दिए । सरइ पोराणियं जाई, सामराणं च पुरा कथं ॥८॥ विसएहि अरज्जन्तो, रज्जन्तो संजमंमि य । अम्मापियरमुवागम्म, इमं वयणमन्त्रवी ॥९॥ सुयाणि मे पंच महव्वयाणि,
नरएसुदुक्खं च तिरिक्खजोणिसु । मिरिकामो मि महण्यवाश्रो,
[ ९१२
अगुजारह पञ्चइस्तामि अम्मो ! ॥१०॥ अम्ताय ! मए भोगा, भुत्ता विफलोवमा पच्छा कडुयविवागा, अणुबन्धदुहावहा ॥ ११ ॥ इमं सरीरं अणिच्चं, असुइं असुइसंभवं । असासयावासमिणं, दुक्खकेसारा भायां ||१२|| असासए सरीरंमि, रई नोवलभामहं | पच्छा पुरा व चयव्त्रे, फेणबुब्बुयसन्निभे ।। १३ ॥ माणुसत्ते सारंमि, वाहीरोगाण आलए । जरामरणघत्थमि, खपि न रमामहं ||१४|| जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसन्ति जन्तुणो ॥ २७५॥ खेत्तं वत्युं हिरणं च पुत्तदारं च बन्धवा | चरत्ताणं इमं देहं गन्तव्वमवसस्स मे ॥ १६ ॥ जहा किम्पागफल, परिणामो न सुन्दरो । एवं भुत्ता भोगाणं, परिणामो न सुन्दरो ॥ १७ ॥ अद्धा जो महंतं तु, अप्पा हेओ पवजइ । गच्छन्तो सो दुही होइ, छुहात रहाए पीडिओ || १८ ||
"