________________
९० ]
[ जीवन श्रेयस्कर - पाठमाला
तवग्गं तवं किच्चा, अव्वक्खित्तेरा चेयसा । महब्बलो रायरिसी, आदाय सिरसो सिरिं ॥५१॥ कहं धीरा ऊहिं, उम्मत्तो व महिं चरे ? एए विसेसमादाय, सूग दढपरक्कमा ॥५२॥ अच्चन्तनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरन्तेगे, तरिस्सन्ति अगागया ॥ ५३॥ कहिं धीरे ऊहिं श्रत्ताणं परियावसे । सव्वसंग चिनिम्मुक्के, सिद्धे भवइ नीरए || ५४ | | त्ति बेमि || || संजइज्जं समत्तं ॥ १८ ॥
|| मियापुत्तीयं एगूणवीसइमं समत्तं ॥
सुग्गीवे नयरे रम्मे, कारणगुज्जारा सोहिए । राया जलभद्दित्ति, मिया तस्सग्गनाहिसी ॥ १ ॥ तेसिं पुत्ते वलसिरी, मियापुत्ते ति विस्सुए । अम्मापिऊ दइए, जुवराया दमीसरे ॥२॥ नन्द सो उपासाए, कीलए सह इत्थिहिं । देवो दोगुन्दागो चेव, निश्च्चं मुइयमाणसो ||३|| मरियकोट्टिमतले पासायालोयराट्ठिओ । लोह नगरस्स, चउक्कतियचच्चरे ||४|| अह तत्थ इच्छन्तं, पासइ समणसंजयं । तवनियम संजमधरं, सीलदढं गुणश्रागरं ॥ ५॥ तं पेह मियापुत्ते, दिडीए अणिमिसाए उ । कहिं ने रूवं, दिव्वं मए पुरा ||६|| साहुस्स दरिसर तस्स, ग्रज्भवसाराम्मि सोहणे । मोहं गयस्स सन्तस्स, जाइसरणं समुत्पन्नं !! ७||
,