________________
श्रीउत्तराध्ययनसूत्र ]
इक्खागर (यवसभा, कुन्धू नाम नरीसरे । । विषखायकित्ती भगवं, 'पत्तो गइमगुत्तरं ॥३६॥ सागरन्तं चइत्ताणं, भरहं नरवरीसरो । अ य अयं पत्तो, पत्तो गइमणुत्तरं ||४०|| चइत्ता भारहं वासं, इत्ता बलवाहणं । चइत्ता उत्तमे भोए, महापउमे तवं चरे ॥४१॥ एगच्छतं पसाहित्ता, महिं माणनिसूरणो । हरिसेगा मरणुस्सिन्दो, पत्तो गइमरणुत्तरं ॥४२|| अन्नि राय सहस्सेहिं, सुपरिच्चाई दमं चरे । जयनामो जिक्खायं, पत्तो गरमगुत्तरं ||४३|| दसराणरज मुदियं, चइत्ताणं मुणी चरे । दसरणमद्दो निक्खन्तो, सक्खं सक्केण चोइ श्री ||४४|| नमी नमेइ अप्पा, सक्खं सक्केण चोइ श्री । चइऊण गेहं वद्ददेही, सामराणे पज्जुवट्टिश्र ॥४५॥ करकण्डू कलिंगेसु, पंचालेस य दुम्मुहा । नमी राया विदेहेसु, गन्धारेसु य नग्गई ||४६|| एए नरिन्दवसभा, निक्खन्ता जिणसासणे । पुत रजे ठवेऊणं, सामराणे पज्जुवट्टिया || ४७|| सोवीररायवसभो, चइत्ताण मुणी चरे । उदायण पव्वइओ, पत्तो गरमगुत्तरं ॥४८॥ तहेव कासिया, वि सेओ सच्चपरक्कमे । कामभोगे परिच्चज्ज, पहणे कम्ममहावणं ||४९ ||
·
[ ८९
3
तव विजओ राया, अणट्टा कित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्तु महाजसेो ॥ ५०||
१. मुक्खंगो अगुत्तरं । २. चक्कत्री महिडियो । ३. श्रगट्ठा० ।