________________
८८]
[जीवन-श्रेयस्कर-पाठमाला
मायावुइयमेयं तु मुसा भासा निरत्थिया। संजममाणे वि अहं, वसामि इरियामि य ॥२६॥ सव्वेए विइया मज्झं, मिच्छादिट्ठी प्रणारिया । विज्जमाणे परे लोए, सम्म जाणामि अपगं ॥२७॥ अहमासि महापाणे, जुइमं वरिससरोवमे । जा सा पालिमहागली, दिवा वरिससोवमा ॥२८!! से चुए बम्भलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिं च, अाउं जाणे जहा तहा ।।२९॥ नाणारुइं च छन्दं च, परिवज्जेज्ज संजए । अणट्टा जे य सव्वत्था, इइ विज्जामणुसंचरे ॥३०॥ पडिकमामि पसिणार, परमंतेहिं वा पुणेो । अहो उठ्ठिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥ जं च मे पुच्छसी काले, समं सुद्धण चेयसा । ताई पाउकरे बुद्धे तं नाणं जिणसासणे ॥३२॥ किरियं च रोयइ धीरे, अकिरियं परिवजए । दिट्टीए दिट्ठिसम्पन्न, धम्मं चरसु दुच्चरं ।।३३॥ एयं पुरणपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाइ पव्वए।॥३४।। लगरो वि सागरन्तं, भरहवासं नराहिवो। इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे ।।३।। चइत्ता भारहं वासं, चकवट्टी महिडिढयो। पव्वजमब्भुवगो, मघवं नाम महाजसे। ॥३६॥ सकुयारो पणुस्सिन्दो, चक्कवट्टी महिढिो । पुत्तं रजे ठवेऊणं, सो वि राया तवं चरे ॥३७।। चइत्ता भारहं वासं चकवट्टी महिड्ढिओ। सन्ती सन्ति करे लोए, पत्तो गइमणुत्तरं ॥३८॥