SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययन सूत्र ] जीवियं चैव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसि राय ! देच्चत्थं नावबुज्झसे ॥१३॥ दाराणि य सुया चेव, मित्ता य तह बन्धवा | जीवन्त मरणुजीवन्ति, मयं नारणुवयन्ति य ॥ १४॥ नीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पियरो वि तहा पुत्ते, बन्धू राय ! तवं चरे ॥ १५ ॥ तो तेज्जिए दव्वे, दारे य परिरक्खिए ! कीलन्तिऽन्ने नरा रायं ! हट्टतुटुमलंकिया ||१६|| तेणावि जं कयं कम्मे, सुहं व जइ वा दुहं । कम्मुणा तेरा संजुत्तो, गच्छई उ परं भवं ॥ १७ ॥ सोऊण तरस सो धम्मं, अणगारस्स अन्तिए । महया संवेगनिव्वेयं, समावन्नो नराहिवो ||१८|| संजओ चइउं रजं, निक्खन्तो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अन्ति ॥ १९ ॥ चिच्चा रटुं पव्वइए, खत्तिए परिभासइ । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ||२०|| किं नामे किं गोते कस्लट्ठाए व माहणे । कहं पडियरस बुद्धे, कहं विणीपत्ति वुच्चसि ? ॥ २१ ॥ संजओ नाम नामेां, तहा गत्तिण गोयमो ? गद्दभाली ममायरिया, विज्जाचरणपारगा ||२२|| किरियं किरियं विषयं अन्नाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेयन्जे किं पभासइ ||२३|| इइ पाउकरे बुद्धे, नायए परिणिव्वुए । विज्जाच रणसंपन्ने, सच्च सच्चपरक्कमे ||२४|| पडन्ति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गां गच्छन्ति चरित्ता धम्ममारियं ||२५|| } [ ८७
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy