________________
८६]
[ जीवन-श्रेयस्कर-पाठमाला
॥ अह संजइज्ज अढारहमं अज्झयणं ।। कम्पिल्ले नयरे राया, उदिएणबलवाहणे । नामेणं संजए नाम, मिगव्वं उवणिग्गए ॥१॥ हयाणीए गयाणीए, रहाणीए तहेव य । पायताणीए महया, सव्वओ परिवारिए ॥२॥ मिए छुहित्ता हयगयो, कम्पिल्लुज्जाणकेसरे । भीए सन्ते मिए तत्थ, वहेइ रसमुच्छिए । ३॥ अह केसरम्मि उज्जाणे, अरणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झा झियायइ ॥४॥ अप्फोवमराडवम्मि, झायइ क्ववियासवे। तस्सागए मिए पासं, वहेइ से नराहिवे ।।५।। अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासइ ॥६॥ अह राया तत्थ संभन्तो, अणगारो मणाहओ। मए उ मन्दपुराणे, रसगिद्धेण घंतुणा ॥७॥
आसं विसजइत्ता, अणगारस्त सो निवो। विणएण वन्दए पाए, भगवं ! एत्थ मे खमे ॥८॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं न पडिमन्तेइ, तो राया भयदुओ ॥१०॥ संजो अहमम्मीति, भगवं ! वाहराहि मे । कुद्धे तेएण अणगारे, उहेज नरकोडिओ ॥१०।। अभओ पत्थिवा ! तुम्भं, अभयदाया भवाहि य । अणिच्चे जीवलोगंमि, किं हिंसाए पसजसि ? ॥११।। जया सव्वं परिचज, गंतव्वमवसस्स ते । अणिच्चे जीवलोगंमि, किं रजंमि पसजसि ? ॥१२॥