________________
२]
[ जीवन-श्रेयस्कर पाठमाला
एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छन्तो सो दुही होइ, वाहीरेरोगेहिं पीडिओ ॥ १६ ॥ श्रद्धा जो महंतं तु, सपात्र पवज्जइ । गच्छन्तो सो सुही हो, छुहात रहा विवज्जिश्रो ||२०|| एवं धम्मं पि काऊणं, जो गच्छइ परं भवं । गच्छन्तो सो सही होइ, अपकम्मे अवेयणे ||२१|| जहा गेहे पतिसम्मि, तस्स गेहस्स जो पहू । सारभराष्ट्राणि नीणेइ, असारं श्रवउज्झइ ||२२|| एवं लोए पन्तिम्मि, जराए मरणेस व । अप्पा तारइस्लामि, तुम्भेहिं असुमनिधो ॥२३॥ तं विन्तम्मा षिय, सामराणं पुरा ! दुच्चरं । गुणणं तु सहस्लाई, धारेयव्वाई 'भिक्खुणा ||२४|| समया सव्वभूपसु सत्तुभित्ते वा जगे । पाणाश्वाय विरई, जावजीवाए दुक्करं ||२५|| निच्चकालप्पमत्तेणं, मुसावायविवज्जरां । भासियव्वं हियं सच्चं निश्चा उत्तेगं दुक्करं ||२६|| दन्तसोहम इस्स, श्रदत्तस्स विवज्जणं । अणवज्जेसणिजस्स, गिरहणा श्रवि दुक्करं ||२७|| विरई अबम्भचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं बम्भं, धारेयव्वं सुदुक्करं ||२८|| धणधन्नपेसवग्गेसु, परिग्गहविवजणं । सव्वारम्भपरिचाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥ चविहे व आहारे, राईभोयणवजणा । सन्निहीसंच चेव, वज्जेयव्वो सुदुक्करं ॥३०॥
"
१. भिक्खुणी ।