SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ७०] [जीवन-श्रेयस्कर-पाठमाला अहिज वेए परिविस्स विप्पे, पुत्त परिटुप्प गिहंसि जाया। भोच्चाण भोए सह इत्थियाहिं. आरएणगा होह मुणी पसत्था ॥६॥ सोयग्गिणा आयगुणिन्धणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा वहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणन्तं, निमंतयन्तं च सुप धणेणं । जहक्कम कामगुणेहि चेव, कुमारगा ते पसमिक्ख वकं ॥११॥ वेया अहीया न भवन्ति ताणं, भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं, को णाम ते अणुमन्नेज एयं ॥१२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा । संसारमोक्खस्त विपक्खभूया, खाणी अणस्थाण उ कामभोगा ॥२३॥ परिव्वयन्ते अणियत्तकामे, - अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, ___ पप्पोति मच्चु पुरिले जरं च ॥१४॥ इमं च मे अत्थि इमं च नत्थि , इमं च मे किच्च इमं अकिञ्चं ।
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy