________________
७०]
[जीवन-श्रेयस्कर-पाठमाला
अहिज वेए परिविस्स विप्पे,
पुत्त परिटुप्प गिहंसि जाया। भोच्चाण भोए सह इत्थियाहिं.
आरएणगा होह मुणी पसत्था ॥६॥ सोयग्गिणा आयगुणिन्धणेणं,
मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं,
लालप्पमाणं बहुहा वहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणन्तं,
निमंतयन्तं च सुप धणेणं । जहक्कम कामगुणेहि चेव,
कुमारगा ते पसमिक्ख वकं ॥११॥ वेया अहीया न भवन्ति ताणं,
भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं,
को णाम ते अणुमन्नेज एयं ॥१२॥ खणमित्तसुक्खा बहुकालदुक्खा,
पगामदुक्खा अणिगामसुक्खा । संसारमोक्खस्त विपक्खभूया,
खाणी अणस्थाण उ कामभोगा ॥२३॥ परिव्वयन्ते अणियत्तकामे,
- अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे,
___ पप्पोति मच्चु पुरिले जरं च ॥१४॥ इमं च मे अत्थि इमं च नत्थि ,
इमं च मे किच्च इमं अकिञ्चं ।