________________
श्रीउत्तराध्ययनसूत्र]
निविएणसंसारभया जहाय,
जिणिंदमग्गं सरणं पवना ।।२।। पुमत्तमागम्म कुमार दो वि,
पुरोहिओतस्स जसा य पत्ती। विसालकित्ती य तहोसुयारो,
रायत्थ देवी कमलावई य ॥३॥ जाईजरामच्चुभयाभिभूया,
बहिं विहाराभिनिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्ठा,
दळूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दुन्नि वि माहणस्स,
___ सकम्मसीलस्स पुरोहियस्स । सरितु पोराणिय तत्थ जाई.
तहा सुचिराग तवसंजमं च ॥५॥ ते कामभोगेसु असजमाणा,
माणुस्सएसु जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसढा,
तायं उवागम्म इमं उदाहु ॥६॥ असासयं दठु इमं विहारं,
बहुअन्तरायं न य दीहमाउं । तम्हा गिहिंसि न रइं लहामो,
आमन्तयामो चरिस्सामु मोणं ॥७॥ अह तायगो तत्थ मुणीण तेसिं,
तवस्स वाघायकरं वयासी। इमं वयं वेयवित्रो वयन्ति,
जहा न होई असुयाण लोगो ॥८॥