________________
श्रीउत्तराध्ययनसूत्र ]
तं एवमेयं लालप्यमाणं,
हरा हरंति त्ति कहं पनाओ ||१५|| धरणं पभूयं सह इत्थियाहिं,
सयणा तहा कामगुणा पगामा । तवं कप तप्प जस्स लोगो,
तं सव्वसाहीणमिमेव तुब्भं ॥ १६ ॥ धणेण किं धम्मधुराहिगारे,
सणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी,
बहिंविहारा] अभिगम्म भिक्खं ॥ १७॥ जहा य अग्गी अरणी असन्तो,
खीरे घयं तेलमहातिलेसु । एमेव जाया सरीरंसि सत्ता,
संमुच्छर नःसइ नावचिट्टे ॥१८॥ नो इन्दियग्गेज्म श्रमुत्तभावा,
अमुत्तभावा विय होइ निश्चयो ।
[ ७१
अज्झत्थ हेडं निययस्स बन्धो,
संसारहेउं च वयन्ति बन्धं ||१६|| जहा वयं धम्मं अजाण माणा,
पावं पुरा कम्ममकासि मोहा । श्ररुज्भमाणा परिरक्खयन्ता,
अभायम्पि
मोहा हिं
तं नेव भुज्जो वि समायरामो ||२०||
लोगम्मि,
सव्वश्र परिवारिए
पडन्ती हिं, गिहंसि न रहूं लभे
।
॥२१॥