________________
श्रीउत्तराध्ययनसूत्र]
[६७
भजाय पुत्तावि य नायओ य,
दायारमन्नं अणुसंकमन्ति ॥२५॥ उवणिजई जीवियमप्यमायं,
वर जरा हरइ नरस्स रायं ! पंचालराया ! वयणं सुणाहि,
मा कासि कम्माइ महालयाई ॥२६॥ अहं पि जाणामि जहेह साहू,
जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा हवन्ति,
जे दुजया अजो अम्हारिसेहिं ॥२७॥ हस्थिणपुरम्मि चित्ता,
दळूणं नरवई महिड्ढियं । कामभोगेसु गिद्धेणं,
नियाणमसुहं कडं ॥२८॥ तस्स मे अपडिकन्तस्ल,
इमं एयारिसं फलं । जाणमाणो वि जं धम्म,
___ कामभोगेसु मुच्छिो ॥२९॥ नागो जहा पंकजलावसनो,
दटुं थलं नाभिसमेह तीरं । एवं वयं कामगुणेसु गिद्धा,
न भिक्खुणो मग्गमणुव्वयामो॥३०॥ अञ्चइ कालो तूरन्ति राइओ,
नयावि भोगापुरिसाण निचा। उविश्च भोगा पुरिसं चयन्ति,
दुमं जहा खीणफलं व पाखी ॥३१॥