________________
६४ ]
कम्पिल्ले सम्भूश्रो, चित्तो पुरा जाओ पुरिमतालम्मि | सेहिकुलम्मि विसाले, धम्मं सोऊण पव्व ॥ २॥ कम्पिलम्य नयरे, समागया दो वि चित्तसम्भूया | सुहदुक्ख फलविचारां, कहेन्ति ते एकमेकस्स ||३|| चक्कट्टी महिड़ीओ, बम्भदत्तो महायसो । भायरं बहुमा, इमं वयणमवब्वी ||४||
सीमु भायरा दोवि, अन्नमन्नवसारणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिए सि ॥५॥ दासा दसरा यासी, मिया कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ||६|| देवाय देवलोम्मि, असि अम्हे महिडिडया | इमानो छुट्टिया जाई, अन्न भन्नेश जा विणा ||७| कम्मा नियाणपयडा, तुमे राय ! विचिन्तिया । तेसिं फलविवागेण, विप्पओग मुवागया॥८॥ सञ्च्च सोय पगडा, कम्मा मए पुरा कडा । ते अज परिभुंजामो, किं नु चित्तेवि से तहा ? ॥६॥ सव्वं सुचिराणं सफलं नराणं,
कडा कम्माण न मोक्ख अस्थि । अत्थेहि कामेष्टिय उत्तमेहिं,
[ जीवन श्रेयस्कर - पाठमाला
महत्थरूवा
-
आया ममं पुराणफलोववेए ||१०|| जाहि संभूय ! महाणुभागं,
महिदियं पुराणफलोववेयं । चित्तं पि जागाहि तहेव राय,
इड्ढी जुई तस्स वियव्यभूषा ॥ ११ ॥
वयष्पभूया, गाहागुगीया नरसंघमझे ।