________________
श्रीउत्तराध्ययनसूत्र]
[६३
के ते जोई के व ते जोइठाणो?
का ते सुया किंच ते कारिसंगं? एहा य ते कयरा सन्ति भिक्खू ?
कयरेण होमेण हुणासि जोई ? ॥४३।। तवो जोई जीवो जोइठाणं,
जोगा सुया सरीरं कारिसंगं । कम्मेहा संजमजोगसन्ती,
होमं हुणामि इसिणं पसत्थं ॥४४॥ के ते हरए के य ते सन्तितित्थे ?
कहिं सिणाओ व रयं जहासि ? आइक्ख णे संजय ! जक्खपूइया,
___ इच्छामो नाउं भवो सगासे ॥४५।। धम्मे हरए बम्भे सन्तितित्थे,
अणाविले अत्तपसन्नलेसे । जहिं सिणाओ विमलो विसुद्धो,
सुसीइभूओ पजहामि दोसं ॥४६|| एयं सिणाणं कुसलेहि दिटुं,
महासिणाणं इसिणं पसत्थं । जहि सिणाया विमला विसुद्धा,
महारिसी उत्तम ठाणं पत्त ॥४७॥ त्ति बेमि
॥ हरिएसिज्जं समत्तं ॥१२॥ ॥ अह चित्तसम्भूइज्जं तेरहमं अज्झयणं । जाईपराजिओ खलु, कासि नियाणं तु हथिणपुरम्मि । चुलणीए बम्भदत्तो, उववन्नो परमगुम्माश्रो ॥१॥