________________
६२ ]
[ जीवन-श्रेयस्कर - पाठमाला
पहयाओ दुन्दुहीओ सुरेहिं,
आगासे अहो दाणं च घुटुं ॥ ३६ ॥ सक्खं खुदीसह तवो विसेसो,
न दीसइ जाइविसेस कोई । सोवागपुत्तं हरिएससाहु,
जस्सेरिसा इड्ढि महाणुभागा ॥३७॥ किं माहणा जोइसमारभन्ता,
उदरण सोहिं बहिया विमग्गह । जं मग्गहा बाहिरियं विसेोहिं,
न तं सुदिट्टु कुसला वयन्ति ||३८|| कुसं च जूर्व तणकटुमरिंग,
सायं च पायं उदगं फुलन्ता । पाणाइ भूयाइ विहेडंयन्ता,
भुजो वि मन्दा पगरेह पावं ॥ ३९ ॥ कहं चरे भिक्खु ! वयं जयामो,
पावाइ कमाइ पुणोल्लयामो । क्वाहि से संजय ! जक्खपूइया,
कहं सुजटुं कुसला वयन्ति ||४०||
छजीवक ए असमारभन्ता,
मोसं दत्तं च सेवमाणा । परिग्गदं इत्थिओ माणमायं,
एयं परिन्नाय चरंति दंता ||४१|| सुसंवुडा पंचहिं संवरेहि,
इह जीवियं प्रणवकंखमाणा ।
वोसटुकाया सुइचत्तदेहा,
महाजयं जयइ जन्नसि ॥४२॥