________________
श्रीउत्तराध्ययनसूत्र
ते पासिया खण्डियकट्टभूए,
विमणो विसरणो अह माहणो सो । इसिं पसाएइ सभारियाओ,
हीलं च निन्दं च खमाह भन्ते ! ॥३०॥ बालेहि मूढेहि अयाणएहिं,
जं हीलिया तस्स खमाह भन्ते ! महप्पसाया इसिणो हवन्ति,
न हु मुणी कोवपरा हवन्ति ॥३१॥ पुचि च इसिंह च अणागयं च,
मणप्पओसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करेन्ति, .
तम्हा हु एए निहया कुमारा ॥३२।। अत्थं च धम्मं च वियाणमाणा,
तुझ न वि कुप्पह भूइपन्ना। . तुभं तु पाए सरणं उवेमा,
समागया सव्वजणेण अम्हे ॥३३॥ अच्चमु ते महाभाग,
न ते किंचि न अच्चिमो। भुंजाहि सालिमं कूर,
नाणा-वंजण-संजुयं ॥३४॥ इमं च मे अस्थि पभूयमन्नं, '
तं भुजसु अम्ह अणुग्गहट्टा । वाढं ति पडिच्छह भत्तपाणं,
मासस्स ऊ पारणए महप्पा ॥३॥ तहियं गन्धोदयपुष्फवासं,
दिव्वा तहिं वसुहारा य वुट्ठा ।