SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्र ते पासिया खण्डियकट्टभूए, विमणो विसरणो अह माहणो सो । इसिं पसाएइ सभारियाओ, हीलं च निन्दं च खमाह भन्ते ! ॥३०॥ बालेहि मूढेहि अयाणएहिं, जं हीलिया तस्स खमाह भन्ते ! महप्पसाया इसिणो हवन्ति, न हु मुणी कोवपरा हवन्ति ॥३१॥ पुचि च इसिंह च अणागयं च, मणप्पओसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करेन्ति, . तम्हा हु एए निहया कुमारा ॥३२।। अत्थं च धम्मं च वियाणमाणा, तुझ न वि कुप्पह भूइपन्ना। . तुभं तु पाए सरणं उवेमा, समागया सव्वजणेण अम्हे ॥३३॥ अच्चमु ते महाभाग, न ते किंचि न अच्चिमो। भुंजाहि सालिमं कूर, नाणा-वंजण-संजुयं ॥३४॥ इमं च मे अस्थि पभूयमन्नं, ' तं भुजसु अम्ह अणुग्गहट्टा । वाढं ति पडिच्छह भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥३॥ तहियं गन्धोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा ।
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy