________________
१०]
[ जीवन-श्रेयस्कर-पाठमाला
मा एयं हीलेह अहीलणिजं,
मा सव्वे तेएण मे निदहेजा ॥२३॥ एयाइं तीसे वयणाइ सोच्चा,
पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए,
जक्खा कुमारे विणिवारयन्ति ॥२४॥ ते घोररूवा ठिय अन्तलिक्खे,
असुरा तहिं तं जणं तालयन्ति । ते भिन्नदेहे रूहिरं वमन्ते,
पासित्तु भद्दा इणमाहु भुजो ॥२५॥ गिरिं नहेहिं खणह,
अयं दंतेहिं खायह । जायतेयं पाएहि हणह,
जे भिक्ष अवमन्नह ॥२६॥ आसीविसो उग्गतवो महेसी,
घोरव्यओ घोरपरकम्रो य । अगणिं व पक्खन्द पयंगसेणा,
जे भिक्खुयं भत्तकाले वहेह ॥२७॥ सीसेण एयं सरणं उवेह,
समागया सव्वजणेण तुब्भे । जह इच्छह जीवियं वा धणं वा,
लोगपि एसो कुविओ डहेजा ॥२८॥ अवहेडियपिट्टिसउत्तमंगे,
पसारिया बाहु अकम्मचेटे । निब्भेरियच्छे रुहिरं वमन्ते,
उद्धमुहे निग्गयजीहनेत्ते ।।२९।।