________________
श्रीउत्तराध्ययन सूत्र ]
जर मे न दाहित्थ श्रहेसणिजं,
किमज जन्नाग लहित्थ लाई ||१७| के इत्थ खत्ता उवजोइया वा,
अज्झावया वा सह खण्डिएहिं । एयं खु दण्डे 'फलएण इन्ता,
कण्ठमि घे तूण खलेज जो गं ॥ १८ ॥ अज्झावयाणं वयणं सुणेत्ता,
उद्धाइया तत्थ बहू कुमारा । दण्डेहि वित्ते हि कसेहि चेव,
[ ५६
समागया तं इसि तालयन्ति ॥ १९ ॥ रन्नो तहिं कोसलियस्य धूया,
भद्दत्ति नामेरा अणिन्दियंगी । तं पासिया संजयहम्ममाणं,
कुद्धे कुमारे परिनिव्ववेइ ॥ २० ॥ देवाभिगेण निश्रोइए,
दिन्ना मुरन्ना मणसा न भाया । मरिन्ददेविन्द भिवन्दिए,
जे म्हि वंता इसिणा स एसो ॥ २१ ॥ एसो इ सो उग्गतवो महत्पा
जिइन्दिओ संजश्रो बम्भयारी । जो मे तया नेच्छइ दिजमाणि,
पिउला सयं कोस लिएण रना ||२२|| मह जसो एस महाणुभागो,
घोर घोरपरक्कमो य ।
१. फले ।