________________
५८ ]
[ जीवन - श्रेयस्कर - पाठमाला
उवक्खडे भोयण माहणारां,
अत्तट्ठियं सिद्धमिहेगपक्खं । न ऊ वयं एरिसमन्नपाणं,
दाह । मु तुझं किमिहं टिओ सि ॥११॥ थलेसु बीयाइ ववन्ति कालगा,
तहेव निन्नेसु य श्राससाए । एयाए सद्धाए दलाह मज्झ,
राह पुराणमिगं खु खित्तं ॥ १२ ॥
खेत्ताणि अम्हं विइयाणि लोए,
जहिं पकिराणा विरुहन्ति पुराणा । जे माहणा जाइविज्जोववेया,
ताई तु खित्ता सुपेसलाई ||१३|| कोहोय माणो य वहो य जेसिं,
मोसं दत्तं च परिग्गहं च । ते माहणा जाइविजा विहीगा,
ताई तु खित्ताइ सुपावयाई ||१४|| तुम्मेत्थ भो भारधरा गिराणं.
अटुं न जाणेह हिज वेए ।
उच्चावयाई मुणिणो चरन्ति,
ताई तु खेत्ताइ सुपेसलाई ||१५|| अभावयाणं पडिकुलभासी,
प्रभास से किं नु सगासि म्हं । वि एवं विणस्सउ अन्नपाणं,
नदाहामु तुमं नियण्ठा ! ॥१६॥
समिईहि मज्झं सुसमाहियस्स,
गुत्तीहि गुत्तस्स जिइन्दियरस ।