________________
२२, रथनेमीयमध्ययनम् ]
[ २७
कथं च वयमुग्रसेनराज्ञो मुखं दर्शयिश्यामः ? कथं च त्वदेकचित्ता सा वराकी राजीमती भविष्यति ? ततोऽस्मदुपरोधेन तस्याः पाणिग्रहणं कुरु ततः पश्चात्प्रव्रज्यां गृह्णीयाः । भणितं च भगवता मातर्मनः सन्तापं मा कुर्याः, सर्वभावानामनित्यत्वं भावय, विषयाणां विपाकदारुणत्वमतृप्तिजनकत्वं चास्ति । यौवनधनादीनां चञ्चलत्वम्, सन्ध्यासमयाभ्रतुल्यतां च विलासानामवेहि, अकाण्डप्रहारत्वं मृत्योः, जन्मजरामरणरोगादिप्रचुरत्वं च संसारस्यालोचय । ततो मातर्मामनुजानीहि भवप्रदीपान्निर्गच्छन्तम् ।
अत्रान्तरे दशारचक्रेण नेमिर्भणित:- कुमार ! सम्प्रति त्वया परित्यक्तस्य यादवलोकस्य न कञ्चित् त्राणमिति, ततः कञ्चित्कालं प्रतीक्षस्व, तदुपरोधशीलया वाण्या भगवता संवत्सरमेकं यावत् स्थितिरङ्गीकृता, दत्तं च तस्मिन्नेव सांवत्सरिकं दानम् । प्रतिपूर्णे च संवत्सरे मातृपित्रादीनामापृच्छ्य श्रावणशुद्धषष्ठ्यां स देवमनुष्यपर्षदा परिवृतो नगर्या निर्गत्य सहस्त्राम्रवनोद्याने, त्रीणि वर्षशतानि गृहस्थावासे स्थित्वा षष्टभक्तेन पुरुषसहस्त्रेण समं निष्क्रान्तस्तप: संयमरतो विहरति ।
इतश्च भगवतो भ्राता रथनेमिः प्रीतिपर एकान्ते राजीमतीमेवमाह - सुभ्रु ! मा कुरु विषादं, सौभाग्यनिधि कः को न प्रार्थयति ? भगवान् पुनर्नेमिनाथो वीतरागत्वान्न करोति विषयानुबन्धं, ततः प्रतिपद्यस्व मां सर्वकालमहं त्वदाज्ञाकारी भविष्यामि । तया भणितं - यद्यहं नेमिनाथेन परित्यक्ता, तथाप्यहं तं न परित्यजामि । यतोऽहं भगवत एव शिष्यिणी भविष्यामि । ततस्त्वमेनं प्रार्थनानुबन्धं त्यज । ततः स कतिचिद्दिनानि यावन्मौनेन स्थितः । अन्यस्मिन् दिने पुनरपि तेन सा प्रार्थिता । ततस्तया तत्प्रतिबोधार्थं तत्प्रत्यक्षमेव क्षीरं पीत्वा मदनफलपानेन वान्त्वा, तच्च सौवर्णिककच्चोलके क्षिप्त्वा समुपनीतं रथनेमेर्भणितं चेदं पिब । तेनोक्तं कथं वान्तं पिबामि ? तया भणितं त्वं किमेतज्जानासि ? स आहबालोऽप्येतज्जानाति । साख्यत्तर्हि नेमिनाथवान्तां मां कथं त्वं पातुमिच्छसि ? इदं राजीमत्या वचः श्रुत्वा स उपरतः । राजीमत्यपि दीक्षाभिमुखी तपोविधानैः शरीरं शोषयन्ती तिष्ठति । अत्रान्तरे चतुष्पञ्चाशद्दिनपर्यन्ते भगवतः श्रीनेमिनाथस्य रैवतगिरिसहस्राम्रवणे केवलज्ञानमुत्पन्नम् । देवैः कृतं समवसरणम्, तत्र समायातासु द्वादशपर्षत्सु देशना कृता । तां च श्रुत्वा बहवः प्राणिनः प्रव्रजिताः केचिद्गणधरा जाताः, स्थापितं भगवता तीर्थं, राजीमत्यपि विविधकन्याभिः सह प्रव्रजिता । रथनेमिरपि संविग्नस्तदानीमेव प्रव्रजितः । राजीमती तदानीमेवमचिन्तयत्, यो मया तदानीं दिव्यपुरुषस्वप्नो दृष्टः सोऽद्य सफलो
जात: ।
अन्यदा राजीमती साध्वीभिः समं भगवतो वन्दनार्थं रैवतगिरिं गच्छन्त्यकस्मान्मेघवृष्ट्ाऽभ्याहता । सर्वा अपि साध्व्योऽन्यगुहासु निलीनाः । राजीमत्यप्येकस्यां गुहायां प्रविष्टा । तत्र च पूर्वं रथनेमिसाधुः प्रविष्टोऽस्ति, परमन्धकारप्रदेशे स्थितोऽयं न दृष्टस्तया । ततस्तया चीवराणि सर्वाण्यप्युत्तारितानि, एवं सा निरावरणा जाता । तस्याः शरीरशोभां १ अग्नेः ।