________________
२०]
[उत्तराध्ययनसूत्रे-भाग-२ सीउसिणादंसमसगायफासा, आयंका देहं विविहा फुसंति । अकुक्कुओ तत्थहियासएज्जा, रयाइ खेविज्ज पुरा कडाइ ॥१९॥
शीतोष्णदंशमशकतृणस्पर्शाः, एते परीषहाः साधो विविधा आतङ्का - रोगपरीषहाः स्पृशन्ति, तदा साधुः अकुक्कुओ' इति कुत्सितं कूजति - पीडितः सन्नाक्रन्दतीति कुकूजः, न कुकूजोऽकुकूजः, आक्रन्दमकुर्वंस्तत्र तान् परीषहानधिसहेत । एवंविधः साधुः पुराकृतानि रजांसि-पापानि क्षपयेत्-क्षयं नयेत् ॥ १८ ॥
पहाय रागं च तहेव दोसं, मोहंच भिक्खू सततं वियक्खणो। मेरुव्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहिज्जा ॥१९॥
साधुः परीषहान् सहेत, किं कृत्वा ? रागं तथा द्वेषं च पुनर्मोहं प्रहाय-त्यक्त्वा , कीदृशः साधुः ? सततं विचक्षणो-निरन्तरं तत्त्वविचाररतः, क इव? मेरुरिव वातैरकम्पमानः, पुनः कीदृशः साधुः ? आत्मगुप्तः कूर्म इव गुप्तशरीरः ॥ १९ ॥
अणुन्नए नावणए महेसी, नयावि पूर्य गरहं च संजए । से उज्जुभावं पडिवज्ज संजया, निव्वाणमग्गं विरए उवेइ ॥२०॥
महर्षिः पूजां-स्तुति, च पुनर्गहाँ निन्दामपि न सङ्गयेत्-सङ्गं न कुर्यात्, स्तुतिनिन्दयोः प्रसङ्गं न कुर्यात् । स्तुति श्रुत्वा हर्षं न कुर्यात्, निन्दां च श्रुत्वा दुःखं न कुर्यादिति भावः । कीदृशो महर्षिः? अनुन्नतः, न उन्नतोऽभिमानरहितः, पुनः कीदृशः? नावनतो, न अवनतोदीनभावेन रहितः, स एतादृशः समुद्रपालितः संयत ऋजुभावं-सरलत्वं प्रतिपद्य विरत:पापानिवृत्तः सन् निर्वाणमार्ग मोक्षमार्गमुपैति-प्राप्नोति ॥ २० ॥
अ सहे पहीणसंथवे, विरए आयहिए पहाणवं ।
परमट्ठपएहि चिट्ठई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ पुनः स साधुररतिरतिसहः, अरतिश्च रतिश्चाऽरतिरती, ते सहते इत्यरतिरतिसहः, पुनः कीदृशः ? प्रहीणसंस्तवः प्रकर्षेण हीनो गतः संस्तवो-गृहस्थैः सह परिचयो यस्य स प्रहीणसंस्तवस्त्यक्तसङगः । पनः कीदृशः? विरत:-पापक्रियातो निवत्तः, पनः कीदृशः? आत्महित, आत्मनां-सर्वजीवानां हितो-हितवाञ्छकः । पुनः कीदृशः? प्रधानवान्, प्रधानः संयमः स विद्यते यस्य स प्रधानवान संयमयुक्तः, पनः स साधः किं करोति? परमार्थपदेष तिष्ठति, परमार्थस्य-मोक्षस्य पदानि-स्थानानि मोक्षदायकत्वात्कारणानि परमार्थपदानि ज्ञानदर्शनचारित्राणि, तेषु तिष्ठति, प्राकृतत्वात् सप्तमीस्थाने तृतीया । पुनः कीदृशः सः? छिन्नशोकः, अथवा छिन्नानि श्रोतांसि-मिथ्यादर्शनादीनि यस्यासौ छिन्नश्रोतः । इह संयमपदानामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यम् । पुनः कीदृशः सः ? अममो ममत्वरहितः, पुनः कीदृशः ? अकिञ्चनो द्रव्यादिपरिग्रहरहितः ॥२१॥