________________
परीषहाध्ययनम् २]
[४७ फेरुकोऽत्रानीयतां, तैरानीतः, श्रृगालः कुमारेण हन्यमानः खीखीति कुर्वाणो मृतः, अकामनिर्जरया व्यन्तरो जातः । अन्यदा कुमारः स्थविरान्तिके प्रव्रजितः गीतार्थो जातः, एकाकी विहरन् प्रतिमा प्रतिपन्नः, तस्यार्थीरोगो बभूव, न चिकित्सां कारयति, नाप्यौषधं करोति तथाविधप्रत्याख्यानात् । अन्यदा विहरन्नसौ मुद्गशैलपुरे गतः, तत्र तन्नगरस्वामिपरिणीतया तद्भगिन्याझेनौषधमिश्रा भिक्षा दत्ता, तेन चाजानताझेनौषधिमिश्र आहारो गृहीतः, औषधप्रयोगे च ज्ञाते भग्नं मे प्रत्याख्यानमित्यधिकरणदोषशया भक्तं प्रत्याख्यातं पुराबहिः, तत्र च तेन श्रृंगालजीवेन व्यन्तरीभूतेनोपयोगदानेनासावुपलक्षितः, स तूत्पन्नवैरेण च नवप्रसूत-शिवारूपेण खीखीकुर्वता खाद्यमानः शिवोपसर्गमर्शोरोगं च सोढवान् । एवमन्यैरपि रोगः [ परीषहः ] सोढव्यः ॥ १६ ॥ अथ रोगादियुक्तस्य शयनादौ दुस्सहतृणस्पर्शः स्यात्, अतस्तत्परीषहमाह
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥ ३४ ॥
आयवस्स निवाएणं, अउला हवइ वेयणा ।
एवं नच्चा न सेवंति, तंतुजं तणतज्जिया ॥ ३५ ॥ तपस्विनः संयतस्य तृणेषु शयमानस्य, तृणैर्गात्रविराधना भवेत्, कीदृशस्य संयतस्य ? अचेलकस्य-वस्त्ररहितस्य, पुनः कीदृशस्य ? रूक्षस्य-तैलाभ्यङ्गादिरहितस्य, यदा शरीरे तृणैः कृत्वा पीडा स्यात्तदा किं कुर्यादित्याह-आयवस्सेति तृणर्जितास्तृणस्पर्शपीडिताः साधवः तंतुजं वस्त्रं- 'सूत्रवस्त्रं कम्बलादिवस्त्रं वा न सेवन्ति-नाचरन्ति, किं कृत्वा ? एवं ज्ञात्वा, एवमिति किम् ? आतपस्य निपातेन-धर्मस्य संयोगेनाऽतुला वेदना भवति, ताप-शीत-वर्षा-वातादिपीडा अस्माभिः सोढुं न शक्यते । अथवा आतप्येतपीड्यते शरीरमनेनेत्यातपः, तण-पाषाणादिरप्युच्यते, तस्य सङ्गेनाऽस्मच्छरीरे महती वेदना भवति, यदि वस्त्रादीनां प्रस्तरणं स्यात्तदास्मच्छरीरे तृणादिभिः पीडा न स्यादिति विचिन्त्य वस्त्रकम्बलादिकं न परिगृह्णन्ति, इति जिनकल्पापेक्षयेदमुक्तं वर्तते ॥ ३४-३५ ॥
अत्र भद्रर्षिकथा -
यथा - श्रावस्त्यां जितशत्रुपुत्रो भद्रः प्रव्रजितः, विरुद्धराज्ये विहरन् हेरकोऽयमिति भ्रान्त्या नृपनरैभृतः, पृष्टोऽप्यब्रुवन् क्रुद्धस्तैः क्षुरेण तक्षितो दर्भेश्च वेष्टयित्वा मुक्तः । ततः स तद्वेदनामधिसेहे । एवं तृणस्पर्शपरीषहः शेषसाधुभिरप्यधिसह्यः ॥ १७ ॥
अथ तृणादिस्पर्शाच्छरीरे प्रस्वेदादजःस्पर्शान्मलोपचयः स्यात् तदा मलपरीषहोऽपि सोढव्यः, अतस्तमाह१ सूत्रवस्त्रं मु० १ नास्ति ॥