________________
३२]
[उत्तराध्ययनसूत्रे एकं ग्रामं व्रजतो मुनेरन्तराले आगतं ग्राममनुग्रामम्, तत्र विचरन्तम्, 'कीदृशमनगारम् ? अकिञ्चन-न विद्यते किञ्चनं यस्य सोऽकिञ्चनस्तं परिग्रहरहितम् ॥१४॥
पुनरुक्तमर्थ दृढयति -
मुनिररतिपरीषहे उत्पन्ने सत्यरतिं पृष्टतः कृत्वा-दूरे कृत्वा धर्मारामः सन् संयममार्गे चरेद्विचरेत् । धर्मे आरमते- रतिं करोतीति धर्मारामः, पुनः कीदृशः साधुः ? विरत आश्रवादहितः । पुनः कीदृशः ? *आत्मरक्षितः-दुर्गतिहेतोरपध्यानादेरनेनात्मरक्षितः, पुनः कीदृशः ?* निरारम्भ आरम्भरहितः, पुनः कीदृशः ? उपशान्तो निष्कषायः ॥ १५ ॥
अत्र पुरोहितपुत्रराजपुत्रयोः कथा -
यथा अचलपुरे जितशत्रुनृपपुत्रोऽपराजितनामा रोहाचार्यपार्श्वे दीक्षितः, अन्यदा विहरंस्तगरा नगरी गतः, तावतोज्जयिन्या आर्यरोहाचार्यशिष्यास्तत्रागताः, पृष्टं साधुना तेनोज्जयिन्याः स्वरूपम्, तैरुक्तं सर्वं तत्र वरम्, परं नृपपुत्राऽमात्य [ पुरोहित ] पुत्रौ साधूनुद्वेजयतः । ततो गुरूनापृछ्य स्वभ्रातृव्यबोधार्थं शीघ्रमुज्जयिन्यां गतः । तत्र भिक्षावेलायां लोकार्यमाणोऽपि बाढस्वरेण धर्मलाभ इति पठन् राजकुले प्रविष्टः । राजपुत्राऽमात्य [ पुरोहित ] पुत्राभ्यां सोपहासमाकारितो-ऽत्रागच्छत, वन्द्यते, ततः स तत्र गतः, ताभ्यामुक्तं वेत्सि 'नर्तितुं ? तेनोक्तं बाढम्, परं युवां वादयताम्, तौ तादृशं वादयितुं न जानीतः । ततस्तेन तथा तौ कुट्टितौ-पृथक्कृतहस्तपादादिसंधिबंधिनौ यथात्यंतमाराटिं कुरुतः, तौ तादृशावेव मुक्त्वा साधुरुपाश्रये समायातः । ततो राजा सर्वबलेन तत्रायातस्तमुपलक्ष्य प्रसादनाय तस्य पादयोः पतितः, उवाच च स्वामिन् ! सापराधावपीमौ सज्जीकार्यों, अतःपरमपराधं न करिष्यतः, साधुनोक्तं यदीमौ प्रव्रजतस्तदा मुञ्चामि । राज्ञोक्तमेवमप्यस्तु । ततस्तौ प्रथमं लोचं कृत्वा प्रवाजितौ, तत्र राजपुत्रो निःशङ्कितो धर्म करोति, इतरस्त्वमर्ष वहति, अहं बलेन प्रवाजितः चेतसि उद्वेगं वहति, परं पालयतो द्वावपि चारित्रं शुद्धं मृत्वा तौ दिवं गतौ । अस्मिन्नवसरे कौशाम्ब्यां तापसश्रेष्ठी मृत्वा स्वगृहे शूकरो जातस्तत्र जातिस्मरणं प्राप्तवान्, सर्वं स्वसुतादिकुटुम्बं प्रत्यभिजानाति, परं वक्तुं न किञ्चिच्छक्नोति । अन्यदा सुतैरेष शूकरो मारितः, स्वगृहे एव सर्पो जातः तत्रापि जातिस्मरणवांस्तैरेव मारितः, पुत्रपुत्रो जातः, तत्रापि जातिस्मरणमाप । स एवं चिन्तयति कथमेतां पूर्वभववधूं मातरमहमुल्लपामि ? कथं चेमं पूर्वभवपुत्रं पितरमहमुल्लपामीति विचार्य मौनमाश्रितः, मूकव्रतभाग्जातः । अन्यदा केनचिच्चतुर्ज्ञानिना तद्बोधं ज्ञात्वा स्वशिष्ययोर्मखेगाथा प्रेषिता. यथा
HHHHHHH
१कीदृशं? मु०॥ ** चिह्नद्वयमध्यवर्तिपाठः मु० नास्ति ॥ २ नर्तितं L. ॥ ३ पपात D.L. || ४ पराजित इत्युद्वेगं चेतसि - मु०॥