________________
परीषहाध्ययनम् २]
[२७ एकदा महाशीतकालादौ प्रतिमावहनादौ कायोत्सर्गे स्थितं तपस्विनं शीतं स्पृशेच्छरीरे लगेत्तदा स मुनिस्तपस्व्यतिवेलं स्वाध्यायकरणप्रस्तावमतिक्रम्य शीतभीतः सन् स्थानांतरं न गच्छेत्, किं कृत्वा ? जिनशासनं श्रुत्वा, जिनशासने हि जीवोऽन्यो देहश्चान्यः, कीदृशं मुनि ? ग्रामानुग्रामं चरन्तं-विहरन्तम्, अथवा मुक्तिनगरानुकूले साधुमार्गे विचरन्तम्, पुनः कीदृशं ? लूहं-रुक्षं स्निग्धभोजनतैलाभ्यङ्गादित्यागेन रुक्षाङ्गम्, पुनः कीदृशं ? विरतमग्निप्रज्ज्वालनाद्विरतं, तदा पुनः शीतपीडितो भिक्षुरिति न चिन्तयेदिति-न विचारयेत्, इतीति किं ? 'मे' मम 'छवित्ताणं' देहचर्माच्छादनं शीतनिवारणं किमपि न विद्यते-नास्ति, तेनाहमग्नि सेवामीति चिन्तनमपि न कुर्यात्, तदाग्निसेवनं दूरमेव त्यक्तम् ॥६-७॥
अत्र भद्रबाहुशिष्याणां कथा -
राजगृहे चत्वारो वयस्या वणिजः श्रीभद्रबाहुगुर्वन्तिके प्रवज्य श्रुतं चाधी'त्यैकाकिप्रतिमया विहरन्तस्तत्रैवेयुः, तदा हेमन्त आसीत् । ते च भिक्षाभोजनमादाय तृतीयापौरुष्यां 'न्यवर्तत, रात्रौ पृथक् पृथगवसन्, तेषामेकस्य चरमपौरुषी वैभारादिगुहाद्वारेऽवगाढा, तत्रैव सोऽस्थात्, द्वितीयः पुरोद्याने, तृतीयस्तूद्यानसमीपे, चतुर्थस्तु पुराभ्यणे । तत्र यो वैभारादिगुहासन्नः स महाशीतव्यथितो रजन्याद्ययामे मृतः, उद्यानस्थो द्वितीययामे मृतः, उद्यानासन्नस्तृतीये यामे मृतः, पुरासन्नस्तु पुरोष्मणाल्पशीतत्वेन चतुर्थे प्रहरे मृतः, सर्वेऽप्येते साधवो विपद्य दिवं जग्मुः । एवं शीतपरीषहः सोढव्यः ॥३॥ शीतकालानन्तरं ग्रीष्मकालस्यागमनं स्यात्, तत्परीषहोऽपि सोढव्यः ।
उसिणप्परियावेणं, परिदाहेण तज्जिए । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ८ ॥ उण्हाहितत्तो मेहावी, सिणाणं नो वि पत्थए ।
गायं नो परिसिंचिज्जा, न वीइज्जा य अप्पयं ॥९॥ मेधावी-स्थिरबुद्धिमान् साधुर्गीष्मे-उष्णकाले, वा शब्दाच्छरदि ऋतावपि सातंसुखहेतुं "प्रति न परिदेवेत, कदा मम शरीरे शीतलत्वं स्यादिति न प्रलापं कुर्वीत । कीदृशः साधुः ? उष्णपरितापेन यः परिदाघस्तेन तर्जितः, ग्रीष्मकाले सूर्यस्यातपेन भूमिशिलादयः परितप्ताः सन्ति, तत्र साधुरातापनां कुर्वंस्तप्तभूमेः शिलातो लोहकारशालासमीपत्वाद्वा परिदाघेन बहिः-प्रस्वेदमलाभ्यां वह्निना वा, अन्तश्च तृष्णारूपेण तर्जितोऽतिपीडितः । पुनरप्युक्तमर्थमेव दृढयति-मेधावी साधुरुष्णाभितप्तः स्नानं नैव प्रार्थयेत्-नाभिलषेत्, पुनर्मात्रं-शरीरं नो परिसिञ्चेत्, न च प्रस्वेदादिसद्भावे आत्मानं-स्वदेहं वीजयेत्, वीजनेन शरीरस्य न वातप्रक्षेपं कुर्यादित्यर्थः । १ 'त्यैकाकित्वं प्रतिमया D.L. ॥ २ न्यवर्तन्ते, पुरात् पृथग् पृथग् तेषामे D.L. ॥ ३ विपद्य मु० नास्ति ॥ ४ प्रति म नास्ति ॥ ५ न वा न प्रक्षेपं मु०॥