________________
२९४]
[उत्तराध्ययनसूत्रे कपिलः । तदेयं गता तन्निवासिश्रीषेणराज्ञः समीपम्, बभाण च भो राजन् ! मां कपिलसमीपान्मोचय, येनाहं दीक्षां गृह्णामि । राज्ञा कपिलस्योक्तम्, कपिलो न मन्यते । राज्ञा पुनस्तस्या उक्तम्, तावत्त्वं मम गृहे तिष्ठ, यावत्कपिलं बोधयामीति । अन्यदा स राजा स्वपुत्रौ गणिकानिमित्तं युद्धयमानौ दृष्ट्वा वैराग्येण विषं भक्षितवान् । ततः सिंहनन्दिताऽभिनन्दितानाम्न्यौ श्रीषेणनृपस्य भार्ये, कपिलस्य भार्या सत्यभामा च विषप्रयोगेण कालं गताः । चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः, ततः सौधर्मे कल्पे गताः ।
ततश्च्युत्वा श्रीषेणजीवोऽमिततेजो जातः, अभिनन्दिताजीवः श्रीविजयो जातः । सत्यभामाजीवः सुतारा जाता ।स कपिलजीवस्तिर्यग्भवेषु चिरकालं भ्रान्त्वा क्वचित्तथाविधमनुष्ठानं कृत्वाऽशनिघोषः समुत्पन्नः ।सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्वा पूर्वस्नेहेनापहृत्य गतः ।पुनरप्यमिततेजसा पृष्टम्, भगवनहं किं भव्योऽभव्यो वा ? अचलकेवलिना कथितं त्वं भव्य इतश्च नवमे भवे तीर्थङ्करो भविष्यसि । एषोऽपि श्रीविजयस्तव गणधरो भविष्यति । तत एतदाकामिततेजश्रीविजयनृपावचलकेवलिनं वन्दित्वा गतौ स्वस्थानम् ।
___ अन्यदामिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वोक्तम्, यथा षड्विंशतिदिनानि भवतोयोरप्यायुः। ततस्ताभ्यां मेरौ गत्वा कृतोऽष्टाह्निकामहोत्सवः, स्वस्वराज्ये च गत्वा स्वस्वपुत्रावभिषिच्य जगन्नन्दनमुनिसमीपे संयममादाय पादपोपगमनमनशनं विहितम् । विधिना कालं कृत्वा प्राणते कल्पे विंशतिसागरोपमायुर्देवत्वेनोत्पन्नौ । ततश्च्युताविहैव जम्बूद्वीपे पूर्वविदेहे रमणीविजये सीताया महानद्या दक्षिणकुले सुभगायां नगाँ प्रेमसागरस्य राज्ञो वसुन्धराऽनङ्गसुन्दर्योर्महागर्भ क्रमेण कुमारत्वेनोत्पन्नौ । अमिततेजजीवोऽपराजितनामा श्रीविजयजीवोऽनन्तवीर्यनामा जातः । तत्रापि प्रतिशत्रुदमितारिं व्यापाद्य क्रमेण बलदेवत्वं वासुदेवत्वमापन्नौ । तयोश्च पिता प्रव्रज्याविधानेन मृत्वाऽसुरकुमारेन्द्रत्वेनोत्पन्नः । अनन्तवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहस्रवर्षायु रकः प्रथमपृथिव्यामुत्पन्नः । चमरस्तु पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार । सोऽपि संविग्नः सम्यक् सहते । अपराजितो बलदेवो भ्रातृविरहदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रान्तः।शुद्धां प्रव्रज्यां परिपाल्याच्युतेन्द्रत्वेनोत्पन्नः ।अनन्तवीर्यस्तु नरकादुद्धृत्य वैताढ्ये विद्याधरत्वेनोत्पन्नः । अच्युतेन्द्रेण प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पेन्दसामानिकत्वेनोत्पन्नः । अपराजितोऽच्युतेन्द्रस्ततश्च्युत्वा इहैव जम्बूद्वीपे सीतामहानदीदक्षिणकुले मङ्गलावतीविजये रत्नसञ्चयापुर्यां क्षेमकरो राजा, तस्य भार्या रत्नमाला, तयोः पुत्रो वज्रायुधाभिधानो जातः ।
इतश्च श्रीविजयजीवो देवायुरनुपाल्य तस्यैव पुत्रत्वेनोत्पन्नः । सहस्रायुध इति तस्य नाम प्रतिष्ठितम् । अन्यदा पौषधशालायां स्थितो वज्रायुधो देवेन्द्रेण प्रशंसितः । यथायं वज्रायुधो धर्माच्चालयितुं न शक्यते देवैर्दानवैश्च । तत एको देवस्तद्वाण्यमश्रद्दधानः पारापतरूपं विकुळ भयभ्रान्तो वज्रायुधमाश्रितः । हे वज्रायुध ! तव शरणं ममास्त्विति