SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८ ] [ २९१ 1 ५ प्रभृतयो लब्धयः सम्पन्नाः । तथाप्यसौ स्वशरीरप्रतीकारं न करोति । पुनः शक्रेणैकदैवं स प्रशंसितः । अहो ! पश्यन्तु देवाः सनत्कुमारस्य धीरत्वं ! व्याधिकदर्थितोऽप्ययं न स्वयं स्ववपुःप्रतीकारं कारयति । एतदिन्द्रवचनमश्रद्दधानौ तावेव देवौ वैद्यरूपेण तस्य मुनेः समीपे समायातौ भणितवन्तौ च भगवंस्तव वपुष्यावां प्रतीकारं कुर्वः । सनत्कुमारस्तदानीं तूष्णीक एव स्थितः । पुनस्ताभ्यां भणितम्, परं तथैव मुनिमनभाग्जातः, पुनः पुनस्तथैव तौ भणतः, तदा मुनिना भणितम्, भवन्तौ किं शरीरव्याधिस्फेटकौ ? किंवा कर्मव्याधिस्फेटकौ ? ताभ्यां भणितमावां शरीरव्याधिस्फेटकौ । तदानीं सनत्कुमारमुनिना स्वमुखथूत्कृतेन घर्षिता स्वाङ्गुली कनकवर्णा दर्शिता । भणितं चाहं स्वयमेव शरीरव्याधिं स्फेटयामि । यदि मे सहनशक्तिर्न स्यात्तदेति । युवां यदि संसारव्याधिस्फेटनसमर्थौ तदा तं स्फेटयेथाः । तौ देवौ विस्मितमनस्कौ प्रकटितस्वरूपावेवमूचतुः । भगवंस्त्वमेव संसारव्याधिस्फेटनसमर्थोऽसि । आवाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहागत्य त्वं परीक्षितः । यादृशः शक्रेण वर्णितस्तादृश एव त्वमसीत्युक्त्वा प्रणम्य च तौ स्वस्थानं गतौ । भगवान् सनत्कुमारस्तु कुमारत्वे पञ्चाशद्वर्षसहस्त्राणि, माण्डलिकत्वे पञ्चाशद्वर्षसहस्त्राणि, चक्रवर्तित्वे वर्षलक्षम्, श्रामण्ये च वर्षलक्षमेकं परिपाल्य सम्मेतशैलशिखरं गतः । तत्र शिलातले आलोचनाविधानपूर्वं मासिकेन भक्तेन कालं कृत्वा सनत्कुमारकल्पे देवत्वेनोत्पन्नः । ततश्च्युतो महाविदेहे वासे सेत्स्यति । इति सनत्कुमारदृष्टान्तः ४ ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महड्डिओ । संती संतिकरे लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ पुनः शान्तिः शान्तिनाथः प्रस्तावात्पञ्चमश्चक्री अनुत्तरां गतिं प्राप्तो मोक्षं प्राप्तः । कथंभूतः शान्तिः ? लोके शान्तिकरः, शान्तिं करोतीति शान्तिकरः, इति विशेषणेन तीर्थङ्करत्वं प्रतिपादितम् । षोडशस्तीर्थकरः शान्तिनाथो मोक्षं जगामेत्यर्थः । किं कृत्वा ? भारतं वासं त्यक्त्वा, भरतस्येदं भारतम् भरतक्षेत्रसम्बन्धिवासमिति राज्यवासम् । कीदृशः शान्तिः । चक्रवर्ती महर्द्धिकः, इत्यनेन शान्तेश्चक्रवर्तित्वं तीर्थकरत्वं च प्रतिपादितम् ॥ ३८ ॥ अत्र शान्तिनाथदृष्टान्तः इहैव जम्बूद्वीपे भरतक्षेत्रे वैताढ्यपर्वते रथनूपुरचक्रवालं नाम नगरमस्ति । तत्र राजामिततेजाः परिवसति, तस्य सुतारानाम्नी भगिनी वर्तते । सा च पोतनाधिपतिना श्रीविजयराज्ञा परिणीता । अन्यदा अमिततेजा राजा पोतनपुरे श्रीविजयसुतारादर्शनार्थं गतः । प्रेक्षते चप्रमुदितमुच्छ्रितपताकं सर्वमपि पुरम्, विशेषतश्च राजकुलम् । ततो विस्मितलोचनोऽमिततेजा राजा गगनतलादुत्तीर्णः, गतश्च राजभवनम् अभ्युत्थानादिना सत्कृतः श्रीविजयेन, कृतमुचितं करणीयम् । उपविष्टः सिंहासनेऽमिततेजा राजा पप्रच्छ नगरोत्सवकारणम् । श्रीविजयः प्राह-यथेतोऽष्टमे दिवसे मदन्तिके एको नैमित्तिकः समायातः । मदनुज्ञाते
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy