________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८१ ___ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभिस्तद्वचः प्रतिपन्नम्। ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः । चक्रिणा तस्य विलापशब्दः श्रुतः । चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः । स प्राह-देव ! एक एव मे सुतः सर्पण दष्टी मृतः एतद्दुःखेनाहं विलपामीति । हे करुणासागर ! त्वमेनं जीवय, अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः । तदानीं चक्रिणा राजवैद्यमाकार्यैवमुक्तम्, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तम्, राजन् ! यस्मिन् कुले कोऽपि न मृतस्तत्कुलाद् भस्म यद्येष आनयति तदैनमहं जीवयामि । द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितम् । गृहमनुष्याः स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुम्बमरणान्याचख्युः । द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्टताहशभस्मोपलब्धिः । सर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । ['चक्रिणोक्तं ] यद्येवं तत्कि स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च
"किं अत्थि कोइ भुवणे, जस्स जायाइं नेव यायाइं ।
नियकम्मपरिणईए, जम्ममरणाई संसारे ॥ १ ॥" ततो भो ब्राह्मण ! मा रुद ? शोकं मुञ्च ।आत्महितं कार्य चिन्तय । यावत्त्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे । विप्रेण भणितम्-देव ! अहमपि जानाम्येवम्, परं पुत्रमन्तरेण सम्प्रति मे कुलक्षयः, तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् ? चक्रिणा भणितं-भद ! इदमशक्यप्रतिकारम् । उक्तं च
"रेसीयंति सव्वसत्ताई, एत्थ न कम्मति मंततंताई।।
अदिट्ठपहरगंसि, विहिपि किं पोरुसं कुणई ॥ १ ॥" ततः परित्यज्य शोकं, कुरु परलोकहितं । मूर्ख एव हृते नष्टे मृते करोति शोकम् । विप्रेण भणितं-महाराज ! सत्यमेतत्, न कार्योऽत्र जनकेन शोकः, ततस्तवमपि मा कार्षीः शोकम्, असम्भावनीयं भक्तः शोककारणं जातम् । सम्भ्रान्तेन चक्रिणा पृष्ट-भो विप्र ! कीदृशं मम शोककारणं जातम् ? विप्रेण भणितं-देव ! तव षष्टिसहस्राः पुत्राः कालं गताः । इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनान्निपतितो मूर्छितः,सेवकैरुपचरितश्च । मूर्छावसाने च शोकातुरमना मुत्कलकण्ठेन रुरोद, एवं विलापांश्च चकार । हा पुत्राः ! हा हृदयदयिताः ! हा बन्धुवलभाः ! हा शुभस्वभावाः ! हा विनीताः ! हा सकलगुणनिधयः ! कालेऽनादौ, जीवानां विविधकर्मवशगानाम् । तद् नास्ति संविधानं यद् संसारे न संभवति ॥१॥ १. चक्रिणोक्तं-D.L. नास्ति ॥ २.किमस्ति कोऽपि भुवने, यस्य जातानि जातं नैव यातानि (यातम् )।
निजकर्मपरिणत्या, जन्ममरणानि संसारे ॥१॥ ३.सीदन्ति सर्वसत्त्वानि, अत्र न क्रमन्ते मन्त्रतन्त्रादि । अदृष्टप्रहरके विधिमपि किं पौरुषं करोति ॥१॥
उ8