________________
२२४]
[ उत्तराध्ययनसूत्रे
असातावेदनीयं भुङ्क्ते । कथं स्वजनादिवर्गे सति एको दुःखं भुङ्क्ते ? तत्राह - कर्म शुभाशुभरूपं कर्तारमेव अनुयाति- अनुगच्छति । यः कर्मणां कर्ता स एव कर्मणां भोक्ता स्यादिति भावः । यदुक्तम्
"यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् ।
तथा पुरा कृतं कर्म, कर्तारमनुगच्छति ॥ १ ॥ ॥ २३ ॥
चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धणं धन्नं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदरं पावगं वा ॥ २४ ॥
अशरणभावनामुक्त्वा एकत्वभावनां वदति-अयं स्वकर्मात्मद्वितीयो जीवः, स्वस्य कर्म स्वकर्म, स्वकर्म एवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, स्वकर्मसहितोऽयं जीवः सुन्दरं देवलोकादिस्थानं वाऽथवा पापकं नरकादिस्थानम् एवंविधं परं भवमन्यलोकं अवशः सन् प्रयाति । किं कृत्वा ? द्विपदं भार्यादि, च पुनश्चतुः पदं गजाश्वादि, क्षेत्रं - ईक्षुक्षेत्रादि, गृहं सप्तभौमिकादि, धनं दीनारादि रजतस्वर्णादि, धान्यं तन्दुलगोधूमादि, चशब्दाद्वस्त्राभरणसाररत्नादि, एतत्सर्वं त्यक्त्वा - हित्वा जीवः परभवे व्रजतीत्यर्थः ॥ २४ ॥
-
अथ मरणादनन्तरं पश्चात्तस्य पुत्रकलत्रादयः किं कुर्वन्तीत्याह -
-
-
तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिय उ पावगेणं । भज्जा य पुत्तोवि य नायओ य, दायारमन्नं अणुसंकति ॥ २५ ॥
'से' इति तस्य मृतस्य पुरुषस्य तत् एककं जीवरहितम्, अत एव तुच्छम् असारं शरीरम्, किं ? चितीगतं श्मशानाग्निप्राप्तं पावकेन दग्ध्वा भस्मसात् कृत्वा, पश्चात्तस्य भार्या, च पुनः पुत्रोऽपि च पुनर्ज्ञातयः - स्वजनाः, एते सर्वेऽपि अन्यं दातारं अनुसङ्क्रमन्ति । कोsर्थः ? यदा कश्चित्पुरुषो म्रियते, तदा तच्छरीरं प्रज्वाल्य तस्य स्त्री-पुत्र - बान्धवा अन्यं स्वनिर्वाहकर्तारं धनादिदायकं सेवन्ते, सर्वेऽपि स्वार्थसाधनपरायणा भवन्ति ॥ २५ ॥
"
उवणिज्जइ 'जीवियमप्पमायं, वन्नं जरा हरइ नरस्स रायं । पंचालराया वयणं सुणाहि, मा कासि कम्माई महालयाई ॥ २६ ॥ हे राजन् ! नरस्य - प्राणिनो जीवितमायुः प्रमाणमप्रमादं यथा स्यात्तथा कर्मभिर्मृत्यवे उपनीयते । पुनर्जीविते सत्यपि नरस्य वर्णं शरीरसौन्दर्यं जरा हरति, वृद्धावस्था रूपं विनाशयति । तस्माद्धे पञ्चालराज ! हे पञ्चालदेशाधिप ! वचनं मम वाक्यं श्रृणु । महालयानि महान्ति मांसभक्षणादीनि कर्माणि त्वं मा कार्षीः ॥ २६ ॥
-
१ अस्य व्याख्या - " तथाविधकर्मभिर्जीवितम् अप्रमादं, प्रमादं विनैव आवीचिमरणेनेति भावः " । इति भावविजयगणिवृत्त्याम् ॥