SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०८] [उत्तराध्ययनसूत्रे अथ विविधभङ्ग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा । कुमार! तव भक्तिरस्मादृशैः कापि कर्तुं न पार्यते । परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता ।सुमुहूर्ते तयोविवाहो जातः । कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्ठति । अन्यदा कुमारेण तस्याः प्रियायाः पृष्टम् । किमर्थमेकाकिने मह्यं त्वं नृपेण दत्ता ? सा उवाच आर्यपुत्र ! एष मदीयः पिता बलवत्तरवैरिसन्तापित इमां विषमपल्लिं समाश्रितः । अत्र तातपल्याः श्रीमत्याश्चतुर्णा पुत्राणामुपर्यहं पुत्री जाता । अहमतीव पितुर्वल्लभा, यौवनस्था अन्यदा पित्रा उक्ता । पुत्रि ! मम सर्वेऽपि राजानो विरुद्धाः सन्ति । तेन त्वमिह स्थितैव योग्यं वरं गवेषय। ततोऽहं ग्रामाद् बहिस्तस्य सरसस्तीरे समायातान् पथिकान् विलोकयन्ती स्थिता । तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः । ततस्तया श्रीकान्तया समं विषयसुखमनुभवतस्तस्य सुखेन वासरा यान्ति । ___ अन्यदास पल्लीपतिः कुमारेण समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभङ्गाय चलितः। मार्गे गच्छतस्तस्य क्वचित्सरस्तीरे वरधनुर्मिलितः । कुमारेणोपलक्षितः । कुमारं दृष्ट्वा स रोदितुं प्रवृत्तः, कुमारेण बहुप्रकारं वारितः स्थितः । कुमारेण पृष्टं-मत्तो दूरीभूतेन त्वया किमनुभूतं ? वरधनुः प्राह-कुमार! तदानीं त्वां वटाध उपवेश्याहं जलार्थं गतः, सर एकं च दृष्टवान् । ततो जलं गृहीत्वा तवान्तिके यावदहमागन्तं प्रवृत्तस्तावत्सन्नद्धबद्धकवचैर्दीर्घनृपभटैः सहसान्मिलितैरहमुपलक्षितस्ताडितश्च, उक्तं च क्व ब्रह्मदत्त इति । मयोक्तमहं न जानामि । ततो दृढतरं ताडितोऽहमवदं - ब्रह्मदत्तो व्याघेण भक्षितः । तैरुक्तं तं देशं दर्शय? तैर्मार्यमाणोऽहंतवान्तिकदेशमागत्य तदानीं तां संज्ञामकार्षम्।त्वयि ततो नष्टेऽहं पुनस्तै शं ताड्यमानः स्वमुखे परिव्राजकदत्तां गुटिकां क्षिप्तवान् । तत्प्रभावादहं निश्चेष्टो जातः । ततस्ते मृतोऽयमिति ज्ञात्वा सर्वेऽपि भटा गताः । तेषां गमनानन्तरं चिरकालेन मया गुटिका मुखानिष्कासिता । ततः सचेतनोऽहं त्वां गवेषयितुं प्रवृत्तः । न मया दृष्टस्त्वम्, ततोऽहमेकं ग्रामं गतः, तत्र दृष्ट एकः परिव्राजकः । तेनोक्तमहं तव तातस्य मित्रं सुभगनामा, तव पिता धनुर्नष्टः, माता तु दीर्पण गृहीता । मातङ्गपाटके च क्षिप्तास्तीति श्रुत्वाहमतीव दुःखितः काम्पिल्यपुरे गतः । कापालिकवेषं कृत्वा मातङ्गमहत्तरं च वञ्चयित्वा मातङ्गपाटकान्मातरं निष्कासितवान् । एकस्मिन् ग्रामे पितृमित्रस्य देवशर्मब्राह्मणस्य गृहे मातरं मुक्त्वा त्वामन्वेषयन्त्रहमिहायातः । इत्थं यावत्तौ वरधनु - ब्रह्मदत्तौ वातां कुरुतस्तावदेकः पुरुषस्तत्रागत्यैवमुवाच, यथा-महाभाग! भवता क्वचिदितस्ततो न पर्यटितव्यम्, त्वद्गवेषणार्थं दीर्घनियुक्ता नरा इहागताः सन्तीति श्रुत्वा तौ द्वावपिततो वनानष्टौ, भ्रमन्तौ च कौशाम्ब्यां गतौ । तत्र बहिरुद्याने द्वयोः श्रेष्ठिसुतयोः सागरदत्त-बुद्धिलनाम्नोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योद्धं प्रवृत्तम्, द्रष्टुं कौतुकेन तौ तत्रैव स्थितौ । बुद्धिलकुर्कुटेन सागरदत्तकुर्कुट: प्रहारेण जर्जरीकृतो भग्नः । सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिलकुर्कुटेन समं
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy