________________
त्रयोदशं चित्रसम्भूतीयमध्ययनम् १३]
[२०५ कुरु । तस्यैतद्वचःप्रतिपद्य धनुर्मन्त्रिणा गङ्गातीरे महती प्रपा कारिता, तत्र पथिकपरिव्राजकादीनां स यथेष्टदानं दातुं प्रवृत्तः । दानोपचारावर्जितैः परिव्राजिकादिभिर्द्विगव्यूतप्रमाणा सुरङ्गा जतुगृहं यावत्खानिता । जतुगृहान्तः सुरङ्गाद्वारि शिला दत्ता । इतश्च चुलन्या महताडम्बरेण वधूसहितः कुमारस्तत्र प्रवेशितः । ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपावें स्थितः । एवं स्वपित्रा गदितवृत्तान्तानुसारेण स सावधानो जाग्रन्नेव सुप्तः । ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया,वध्वा सह सुप्तः ।गतं रात्रिप्रहरयुग्मम् । तदा तत्र चुलन्या स्वहस्तेन अग्निकन्दुको न्यस्तः । तेन तद्गृहं समन्ताद्दह्यमानं दृष्ट्वा विनिदो ब्रह्मदत्तः स्वमित्रं वरधनं पप्रच्छ, किमेतदिति । वरधनुना सर्वं चुलनीस्वरूपं कथितम् । पुनः कथितमियं च कन्या राजपुत्री न, किन्तु काप्यन्या, तस्मादस्यां मोहो मनागपि न कार्यः । त्वमस्यां शिलायां पादप्रहारं कुरु, येनावां निर्गच्छावः । वरधनूक्तं सर्वं ब्रह्मदत्तेन कृतम् ।
ततोद्वावपिनिर्गत्य सुरङ्गादबहिर्देशे समायातौ।तत्रचधनुमन्त्रिणापूर्वमेव द्वौ तुरङ्गमौ पुरुषौ च मुक्तौ स्तः।ताभ्यां पुरुषाभ्यां तयोः सङ्केतः कथितः, तुरङ्गाधिरूढौ तौ द्वावपिकुमारी ततश्चलितौ।एकेन दिवसेन पञ्चाशद्योजनमानं भूभागंगतौ।दीर्घमार्गखेदेन तुरङ्गमौ व्यापन्नौ । ततः पादचारेण गच्छन्तौ तौ कोट्टाभिधानग्रामं गतौ, कुमारेण वरधनुर्भणितः, मां क्षुधा बाधते । वरधनुः कुमारं बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः । नापितं गृहीत्वा तत्रायातः। कुमारस्य मस्तकं मुण्डापितम्, परिधापितानि कषायवस्त्राणि, चतुरङ्गलप्रमाण-पट्टबन्धः कुमारस्य श्रीवत्सालङ्कृते हदि बद्धः, वरधनुनापि वेषपरावर्तनः कृतः।।
तादृशवेषधरौ द्वावपि ग्राममध्ये प्रविष्टौ । तावता एको द्विजः स्वमन्दिरानिर्गत्याभिमुखमागत्य तौ कुमारौ प्रत्येवमाह । आगच्छतामस्मद्गृहे, भुञ्जतां च । तेनेत्युक्ते तौ द्वावपि तद्गृहे गतौ । ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वकं तौ भोजितौ । भोजनान्ते चैका प्रवरमहिला बन्धुमती नाम्नी कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्तकेऽक्षान् प्रक्षिपति । भणति चैषोऽस्याः कन्याया वरोऽस्त्विति । वरधनुना भणितम् किमेतस्य मूर्खस्य बटुकस्य कृते एतावानायासः क्रियते ? ततो गृहस्वामिना भणितं श्रूयतामस्मदायासवृत्तान्तः
पूर्वं सुवृत्तनैमित्तिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरो भविष्यति । सोऽयमस्या योग्यो वर इति । तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं कारितम् । मुदितो गृहस्वामी, कुमारस्त्वेकरात्रौ तत्र स्थितः। द्वितीयदिने वरधनुना कुमारस्योक्तमावाभ्यां दूरेगन्तव्यम् ।दीर्घराजासन्नत्वेनात्र स्थातुमावयोरयुक्तमिति तौ द्वावपि बन्धुमत्याः स्वरूपं कथयित्वा निर्गतौ। .
.. मच्छन्तौ तावेकदा कस्मिंश्चिद् दूरग्रामे गतौ । तृषाक्रान्तं कुमारं बहिरुपवेश्य वरधनुः सलिलमानेतुं ग्राममध्ये प्रविष्टः । त्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान् । अत्र ईदृशो जनापवादो मया श्रुतः, यदीर्घनृपेण ब्रह्मदत्तमार्गः सर्वत्र सैन्यैर्बन्धितोऽस्ति ।
१ कोष्टकसंज्ञक -भावविजयगणिवृत्त्याम्॥