SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८] [उत्तराध्ययनसूत्रे दयिता जगाद-यदि राज्यं मोक्तुं न शक्यते तदा व्योमगमनसाधिकां प्रज्ञप्तिविद्यां मन्मुखाद् गृहाण, यतस्तव व्योमगतिर्यथासुखं स्यात् । प्रदत्तां तां विद्यामासाद्य सिंहरथो राजा विद्याधराग्रणीर्बभूव । प्राग्भवप्रेमसम्पूर्णां तां प्रियामापृच्छ्य स राजा स्वपुरे व्योममार्गेण समायातः । तत्र पुरे कियद्दिनानि स्थित्वा सिंहरथो नृपतिस्तं पर्वतं पुनर्गतः । एवं स्वनगरानस्मिन्नगे नित्यं गतागतिं कुर्वनृपतिः सिंहस्थो लोकानगातिरिति नाम प्राप। ___ अन्यदा तत्र नगेतं भूपं स व्यन्तर एवमाह-अहं मत्स्वामिनिर्देशाद्देशान्तरंगमिष्यामि। त्वं मत्पुत्रीं स्वनगरे नीत्वेमं नगं शून्यं मा कार्षीः । एवमुक्त्वा स व्यन्तरः स्थानान्तरमगात्, नृपस्तन्नगे महनगरं व्यधात्, नगातिपुरमिति नाम कृतवान् । तत्रस्थो राजा तया राज्या सह भोगान् भुञ्जानः स सुखेन कालं निर्गमयति । तत्र राज्यं पालयतस्तस्य बहुतर: कालो ययौ । - अन्यदा नगातिनृपः पुरपरिसरे वसन्तोत्सवं दृष्टुं जगाम । मार्गे मञ्जरीपुञ्जमञ्जुलमान वृक्षमदाक्षीत् । तत एकां मञ्जरी नृपतिर्लीलया स्वकरेण जग्राह, गतानुगतिका लोका अपि तस्य मञ्जरीफलपत्रादिकं जगृहुः । भूमिपालः क्रीडां कृत्वा ततः पश्चाद्वलितस्तमाम्रवृक्षं काष्टशेषमालोक्यैवं चिन्तितवान्, अयमाम्रवृक्षो नेत्रप्रीतिकरो यो मया पूर्वमागच्छता दृष्टः, सोऽयं काष्टशेषो विगतशोभः साम्प्रतं दृश्यते । यथायं तथा सर्वोऽपि जीवः कुटुम्ब-धनधान्य-देहादिसौन्दर्यभ्रष्टो नैव शोभां प्राप्नोति । एतच्च सर्वं विनश्वरं यावन्न क्षीयते तावत्संयमे यत्नः कार्यः । इति चिन्तयन्नगातिः प्रतिबुद्धो जातः, शासनदेवीप्रदत्तवेषः संयममाददे । अन्यदा ते करकण्डु-द्विमुख-नमि-नगातिराजानश्चत्वारोऽपि प्रत्येकबुद्धाः संयमिनो विहरन्तोऽन्येद्युः क्षोणीप्रतिष्ठनगरे प्राप्ताः । तत्र चतुर्मुखे देवकुले क्रमतः पूर्वाद्येषु चतुर्दिग्द्वारेषु युगपत्प्रविष्टाः, तेषामादरकरणा) चतुर्मुखो यक्षः समन्तात्सन्मुखोऽभवत् । तदानीं करकण्डुमुनिः स्वदेहकण्डुरोगोपशमनाय कर्णधृतांशलाकां गोपयन् द्विमुखेन संयमिनोक्तः पुरमन्तःपुरं, राज्यं, देशं च विमुच्य पुनस्त्वं किं सञ्चयं कुरुषे ? करकण्डुमुनिर्यावत्तं प्रति वक्ति तावन्नमिराजर्षिणा द्विमुखं प्रत्येवमुक्तं सर्वाणि राज्यकार्याणि मुक्त्वा पुनस्त्वया किमिदं शिक्षारूपं कार्यं कर्तुमारब्धम् ? यावद् द्विमुखो मुनिमिराजर्षि प्रत्युत्तरं दत्ते तावनगातिराजर्षिरेवमुवाच, यदा राज्यं परित्यज्य भवान् मुक्तावुत्सहते तदान्यं किमप्याख्यातुं नार्हति । अथ करकण्डुमुनिस्तान् त्रीन् प्रत्येवमुवाच साधुषु साधुहितं वदन्न दूष्यो भवति, कण्डूपशमनाय कर्णधृतोऽपि शलाकासञ्चयोऽयुक्त एव, परमसहता मया धृतोऽस्तीति । एवं चत्वारोऽपि परस्परं सम्बुद्धाः सत्यवादिनः सर्वथा संयमाराधकाः केवलज्ञानमासाद्य शिवं जग्मुः । अत्र नमिप्रसङ्गात्प्रत्येकबुद्धचतुष्टयकथा कथिता । ॥इति नमिप्रव्रज्याख्यं नवममध्ययनं सम्पूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां नमिप्रव्रज्याख्यनवमाध्ययनस्यार्थः सम्पूर्णः॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy