SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याख्यमध्ययनम् ९] [१३१ 'काम्पिल्यपुरे जयवर्मराजा, तस्य गुणमाला प्रियास्ति । अन्येधुर्जयवर्मराजा स्थपतीनेवमाह-अद्भुतमास्थानमण्डपं कुरुत, वास्तुजैस्तैर्भूमिपूजापुरस्सरं भूमिभागं परीक्ष्य सुमुहूर्ते खातं विरचितम्, तत्र खाते पञ्चमदिवसे नानामणिमण्डितः खमणिरिव प्रज्ज्वलन् मुकुटो दृष्टः, तैविज्ञप्तो राजा सहर्ष भूमितस्तं मुकुटं जग्राह । विचित्रवादित्रनिर्घोषपूर्व महतोत्सवेन तं मुकुटं स्वगृहे प्रावेशयत् ।वस्त्राद्यैः सत्कृताः शिल्पिनो विमानसदृशमास्थानमण्डपं सद्यश्चक्रुः । चित्रकरैस्तत्सद्य एव चित्रितम् । भूपः शुभमुहूर्ते तं मुकुटं मस्तके निधाय तस्मिन्नास्थानमण्डपे सुवर्णासने निषण्णः । तस्मिन् मुकुटे मूनि स्थिते सति राज्ञो मुखद्वयं दृश्यते । तदनु स राजा लोके द्विमुखतया विख्यातः। अथेयं मुकुटकथा अवन्तीशेन चण्डप्रद्योतेन श्रुता, तत् श्रुत्वा स्वदूतस्तत्र प्रहितः । दूतोऽपि तत्र गत्वा द्विमुखं प्रत्येवमवादीत् - हे राजन् ! तव मुकुटमिमं चण्डप्रद्योतभूपतिर्गियति, यदि तव जीवितेन कार्यम्, तदा तस्यायं प्रेष्यः।एवं दूतवचः श्रुत्वा द्विमुखनरेन्द्रः प्रोवाच-रे दूत ! तव स्वामिनो मम मुकुटग्रहणाभिलाषः स्ववस्तुहारणायैव जातोऽस्ति । त्वं तत्र गत्वा स्वस्वामिनं ब्रूयाः, शिवादेवी राज्ञी १ अनलगिरिनामा हस्ती २, अग्निभीरुनामा स्थः ३, लोहजङ्घनामा दूतश्चेति ४, वस्तुचतुष्टयं ममार्पयतामित्युक्त्वा द्विमुखनृपेण स दूतो गले धृत्वा बहिनिष्कासितः, उज्जयिन्यां गत्वा चण्डप्रद्योताय तद्वचो निवेदयामास। कुद्धोऽथ चण्डप्रद्योतनृपतिर्गणनायकतुरङ्गमगजेन्द्ररथपदातिदलपरिवेष्टितः स्थाने स्थाने प्राभूतपूर्वकमभ्यागतानेकराजसैन्यवर्धमानबलः पञ्चालदेशसीमां प्राप । द्विगुणोत्साहो द्विमुखनृपस्तैः सप्तसुतैः सैनिकलक्षैश्च परिवृतश्चण्डप्रद्योतसम्मुखमगात्, तयो?रस ङ्ग्रामो बभूव, मुकुटप्रभावात् द्विमुखराज्ञस्तदा द्विगुणं भुजाबलं प्रससार, क्षणेन सकलमपि चण्डप्रद्योतबलं तेन भग्नम्, नष्टं च चण्डप्रद्योतं रथानिपात्य बद्ध्वा च स्वपुरं निन्ये । द्विमुखनृपस्तं स्वावासे भव्यरीत्या रक्षितवान् । अन्यदा चण्डप्रद्योतेन प्रकामसुरूपां सलावण्यां कन्यां दृष्ट्वा यामिकानामेवमुक्तम्, अस्य द्विमुखराज्ञः कत्यपत्यानि सन्ति ? इयमङ्गजा कस्यास्ति ? यामिका ऊचुरस्य राज्ञो वनमालापत्नी सप्तसुतान् सुषुवे । ___ अन्यदा तया चिन्तितं मया सप्त पुत्रा जनिता लालिताश्च, पुत्री तु नैकापि जातेति तन्मनोरथपूर्तये सा मदनयक्षमारराध । अन्यदा सा कल्पद्रुमकलिकां स्वप्ने ददर्श । क्रमेणेमां कन्यां सुषुवे । यक्षोपयाचितं दत्वास्या मदनमञ्जरीति नाम कृतम् । साम्प्रतं सर्वलोकचमत्कारकरी यौवनागमे इयं जाता । इति यामिकवचनं श्रुत्वाऽप्सरोऽधिकं च तदूपं दृष्ट्वा कामार्तश्चण्डप्रद्योतश्चिन्तयति, इयं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात् । राज्यभ्रंशोऽपि मत्कल्याणाय जातो यदियं मया दृष्टा । चेद् द्विमुखो राजेमां मह्यं दत्ते, तदाहमस्य यावज्जीवं सेवको भवामि । चण्डप्रद्योतस्येदृशः परिणामस्तदा यामिकैख़त्वा द्विमुखराज्ञे कथितः। राजाज्ञया यामिकैर्चण्डप्रद्योतः सभायामानीतः। द्विमुखराज्ञाऽभ्युत्थानं १ निविष्टः - मु.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy