________________
क्षुल्लकनिर्ग्रन्थित्वाख्यमध्ययनम् ६ ]
माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा । - नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ ३ ॥
पण्डित इति विचारयेदित्यध्याहारः कर्तव्यः इतीति किं ? एते मम त्राणाय मम रक्षायै नालं-न समर्थाः, कथंभूतस्य मम ? स्वकर्मणा लुप्तस्य स्वकर्मणा पीड्यमानस्य, एते के ? माता पिता स्नुषा - वधूः भ्राता -सहोदरो भार्या - पत्नी पुत्राः - पुत्रत्वेन मानिताः, च पुनः ‘ओरसा' स्वयमुत्पादिताः, एते सर्वेऽपि स्वकर्मसमुद्भूतदुःखाद्रक्षणाय न समर्था भवन्तीत्यर्थः ॥ ३ ॥
-
एयमट्टं सपेहाए, पासे समियदंसणे ।
छिंदे गेहिं सिणेहं च, न कंखे पुव्वसंथवं ॥ ४ ॥
[ १०७
शमितदर्शनः शमितं- ध्वस्तं दर्शनं मिथ्यादर्शनं येन स शमितदर्शन:, अथवा सम्यक्प्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः, एतादृशः संयम्येतदर्थं पूर्वोक्तमर्थमशरणादिकं 'सपेहाए' स्वप्रेक्षया स्वबुद्धया 'पासे' इति पश्येत्, हृद्यवधारयेत्, च पुन: 'गेर्हि' गृद्धिं - रसलाम्पट्यम्, च पुनः स्नेहं - पुत्रकलत्रादिषु रागं छिन्द्यात्, पुनः पूर्वसंस्तवं न काङ्क्षेत्, पूर्वसंस्तवः - पूर्वपरिचय एकग्रामादिवासस्तं न स्मरेत् ॥ ४ ॥ गवासं मणिकुंडलं, पसवो दासपोरुसं ।
सव्वमेयं चइत्ताणं, कामरूवी भविस्ससि ॥ ५ ॥
पुनरपि पण्डित आत्मानमिति शिक्षयेत्, अथवा गुरुः शिष्यं प्रत्युपदिशति हे आत्मन् ! अथवा हे शिष्य ! एतत्सर्वं त्यक्त्वा कामरूपी स्वेच्छाचारी भविष्यसि, एतेषु ममत्वं त्यजसि, तदा इहभवे तु वैक्रियलब्ध्यणिमा- गरिमा- लघिमा प्राप्ति - प्राकाम्येशित्व- वशित्वादिमान् भविष्यसि, परलोके च निरतीचारसंयमपालनाद्देवभवे वैक्रियादिलब्धिमांस्त्वं भविष्यसि, एतत्किं तदाह-गवाश्वम्, गावश्चाश्वाश्च गवाश्वम्, पुनर्मणिकुण्डलं, मणयश्चन्द्रकान्ताद्याः, कुण्डलग्रहणेनान्येषामप्यलंकाराणां ग्रहणं स्यात्, सर्वे मणयः सर्वाण्यलङ्काराणि चेत्यर्थः, पशवोऽजैडकपक्ष्मपट्याद्युत्पादकरोमधारकाः कुर्कुरादयश्च, दासा - गृहदासीभ्यः समुत्पन्ना जीवाः, पौरुषा निजकुलोत्पन्नपुरुषाः दासाश्च पौरुषाश्च दासपौरुषम्, एते सर्वेऽपि मरणान्न त्रायन्त इत्यर्थः, तस्मात्पूर्वमेतत्त्यक्त्वा संयमं परिपालयेदित्यर्थः ॥ ५ ॥
थावरं जंगमं चेव, धणं धन्नं उवक्खरं ।
पच्चमाणस्स कम्मेहिं, नालं दुक्खाउ मोअणे ॥ ६ ॥
पुनरेतत्सर्वं वस्तु कर्मभिः पच्यमानस्य जीवस्य दुःखान्मोचनेऽलं- समर्थं न भवति । एतत्किं ? स्थावरं-गृहादिकम्, च पुनर्जङ्गमं - पुत्र - मित्र - भृत्यादि, पुनर्धनं-गणिमादि, धान्यंव्रीह्यादि, पुनरुपस्करं गृहोपकरणम् ॥ ६ ॥