SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४] [उत्तराध्ययनसूत्रे दीप्तियुक्तानि प्राकृतत्वाल्लिङ्गव्यत्ययः । पुनः कीदृशानि स्थानानि ? यक्षैर्देवैः समाकीर्णानिसहितानि, पुनः कीदृशानि ? आसमन्तादाह्लादपूर्वकं दुःखराहित्येन उष्यते येषु तान्यावासानि । कथंभूतास्ते भिक्षादा गृहस्थाश्च ? यशस्विनः, कुत्रचिट्टीकान्तरेऽत्र माथायामुक्तानि साधुश्राद्धानां विशेषणानि सन्ति । पुनः कीदृशा भिक्षादगृहस्थजीवदेवाः ? 'दीहाउया' दीर्घायुषः पल्य-सागरोपमजीविनः, पुनः कीदृशाः ? ऋद्धिमन्तो रत्नादियुक्ता, पुनः कीदृशाः ? समृद्धा अत्यन्तप्रकटाः, पुनः कीदृशाः ? कामरूपिणः काम-स्वेच्छापूर्वं रूपं येषां ते कामरूपिणः, यादृशं रूपं मनसि वाञ्छन्ति तादृशं कुर्वन्तीत्यर्थः । पुनः कीदृशा? अधनोत्पन्नसाशाः, येषां कान्त्यद्धिदीप्तिवर्णादिकं दृष्ट्वेति ज्ञायते यदेते इदानीमत्पन्नाः सन्ति । पुनः कीदृशाः? भूयोऽर्चिमालिप्रभा:-कोटिसूर्यप्रभाः, अर्चिषा-ज्योतिषा मालन्तेशोभन्ते इत्येवंशीला अर्चिमालिनः-सूर्याः, भूयांसश्च तेऽचिमालिनश्च भूयोऽर्चिमालिनस्तद्वत्प्रभा येषां ते भूयोऽर्चिमालिप्रभाः ॥ २६-२७-२८ ॥ तेसिं सोच्चा सपुज्जाणं, संजयाणं वुसीमओ। न संतसंति मरणंते, सीलवंता बहुस्सुया ॥२९॥ शीलवन्तः-साध्वाचारसहिता बहुश्रुताः साधवो मरणान्ते-मरणे समीपे समागते सति न सन्त्रसन्ति-न भयं प्राप्नुवन्ति । किं कृत्वा ? तेषां सत्पूज्यानां संयतानां-भावितभिक्षूणामुक्तस्वरूपस्थानप्राप्तिं श्रुत्वा, पुनः कीदृशानां संयतानां ? वश्यवताम् ॥ २९ ॥ तुलिया विसेसमादाय, दयाधम्मस्स खंतिए। विप्पसीइज्ज मेहावी, तहाभूएण अप्पणा ॥ ३० ॥ मेधावी-बुद्धिमान् साधुस्तथाभूतेन विषयकषायरहितेनात्मना विप्रसीदेत्, विशेषेण प्रसन्नतां भजेत्, किं कृत्वा ? बालपण्डितमरणे'तुलिया' इति तोलयित्वा-परीक्ष्य पुनर्विशेषमादाय बालमरणात्पण्डितमरणाच्च विशेषं विशिष्टत्वमादाय - गृहीत्वा तथैव दयाधर्मस्ययतिधर्मस्य क्षान्त्या-क्षमया कृत्वा विशेषमादायान्येभ्यो धर्मेभ्यःक्षमया साधुधर्मो विशिष्ट इति ज्ञात्वा विप्रसीदेत् कषायादिभ्यो विरक्तो भवेदित्यर्थः ॥ ३० ॥ तओ काले अभिप्पेए, सड्डी तालिसमंतिए । विणइज्ज लोमहरिसं, भेयं देहस्स कंखए ॥ ३१ ॥ ततः कषायोपशमनानन्तरं काले-मरणसमयेऽभिप्रेते सति - रुचिते सति श्रद्धीश्रद्धावानन्तिके गुरूणां समीपे तादृशं भूयात् उत्पन्नं रोमहर्ष रोमाञ्चं हा मे मरणं भावीति १ इतोऽग्रे-'अणुपुव्वसो' इति शब्दस्य व्याख्या न दृश्यते हस्तप्रत्यादिषु । 'अणुपुव्वसो' अनुपूर्वतः ... क्रमेण विमोहादिविशेषेणविशिष्टाः, इति नैमि० सुख० वृत्त्यां प. १०८ A॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy