SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणाख्यमध्ययनम् ५] [९९ वा भूतग्राम, भूतानां-पृथिव्यप्तेजोवायुवनस्पत्येकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियादिजीवानां वर्ग विशेषेण हिनस्ति । अत्राजापालकथा यथा - एकः पशुपालो वटतलेऽजासुसुप्तासुवटपत्राणि छिदीकुर्वन्नश्वापहृतेन कुतश्चिदायातेन कस्यचिद्राज्ञः पुत्रेण दृष्टो भणितश्चारेऽहं यस्य कथयामि तदक्षीणि त्वं पातयिष्यसि किं ? तेन तत्प्रतिपन्नम्, राजपुत्रेण स स्वनगरे नीतः । एकदाऽश्ववाहनिकार्थं गच्छतो राज्ञोऽक्षिणी राजपुत्रप्रेरितः स पातयामास, पश्चात्स राजपुत्रो राजा जातः, पशुपालस्यैवमुवाच वरं वृणु। तेनोक्तं यत्राहं वसामि तदेव ग्रामं देहि, राज्ञा तद् ग्रामं तस्य दत्तम्, तेन च तत्र घनास्तुम्बवल्लय आरोपिताः, निष्पन्नेषु च तुम्बेषु गुडेन सार्धं तुम्बखण्डानि खादन् गायति, यथा - 'अट्टमट्टंपि सिक्खिज्जा, सिक्खियं न निरत्थयं । अट्टमट्टप्पसाएण, खज्जए गुडतुंबयं ॥ १ ॥ तेन हि पशुपालेन वटपत्राण्यनर्थाय छिद्रितानि, अक्षीणि पुनरायोत्पाटितानि, उभयत्रापि प्राणिवधः कृत इति ॥८॥ हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयंति मन्नई ॥ ९ ॥ स बालो हिंस्रो - हिंसनशीलो भवति, पुनर्मषावादी भवति, 'माइलो'- मायाकारकः कापट्यवान्, पिशुनः-परनिन्दकः, पुनः शठो - वेषाद्यन्यथाकरणेन धूर्तो मूल् वा, सुरां मांसं च भुञ्जानोऽपि 'मे' ममैतत् श्रेयः-कल्याणमिति मन्यते, अत एव शठ इत्यर्थः ॥९॥ कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मलं संचिणुई, सिसुनागुव्व मट्टियं ॥ १० ॥ पुनः कीदृशः सः ? कायेन मत्तः, पुनर्वचसा मत्तः, पुनर्वित्ते - द्रव्ये गृद्धो लोभी, च पुनः स्त्रीषु गृद्धः, कायेन मत्तो यतस्ततः प्रवृत्तिमान् बलवानहं रूपवानहमिति चिन्तयन्, वा वचसात्मगुणान् कथयन् सुस्वरोऽहमिति वा चिन्तयन्, उपलक्षणत्वान्मनसा मदाध्मातो धारणादिशक्तिमानहमिति वा चिन्तयन् स 'दुहओत्ति' द्वेधा - द्वाभ्यां रागद्वेषाभ्यां मलं सञ्चिनुते मलसञ्चयं कुरुते, कः कामिव ? शिशुनाग:-अलसो द्वीन्द्रियजीवविशेषो भूनागो यथा मृत्तिका सञ्चिनुते, स च स्निग्धतनुतया बहिःप्रदेशे शरीरे रेणुभिरवगुण्ठ्यते, अन्तश्च मृत्तिकामेवाश्नाति, ततश्च मृत्तिकातो बहिनिस्सरन् सूर्यकिरणैःशुष्यन् क्लिश्यति विनश्यति, विनश्य च मृत्तिकाया एव वृद्धि कुरुते, तथा सोऽपि मलं कर्ममलं वर्धयति, कर्मणेवोत्पद्यते, पुनः कर्ममलवृद्धि करोतीत्यर्थः ॥१०॥ १"अट्टमट्टमपि शिक्षेत शिक्षितं न निरर्थकम् । अट्टमट्टप्रसादेन खाद्यते गुडतुम्बकम्" ॥१॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy