________________
"श्रीदशाश्रुतस्कंधे भिक्षु-प्रतिमा-अध्ययनम्-७
तत्थ वन्निज्जति । अचलोत्ति थिरो नाणादिषु ३ थिरचित्तो, ण य भज्जति अरति-रतीहिं अणुलोमेहिं पडिलोमेहि य उवसग्गेहिं । दविउत्ति - रागद्दोस-रहितो हम्मंतो अक्कुस्संतो य सहति । खमति य भय-भेरवं, अहवा किंचि भएण भेरवं, अकस्माद्भयादि, भेरवं-सीहादि 'जति य इमेहिं गुणेहिं उववेतो भवति । परिचित० गाथा ५४ ।।
परिचिअकालामंतण खामण-तव-संजमे अ संघयणे । भत्तोवहि-निक्खेवे आवन्ने लाभगमणे य ॥५४॥
परिचितं- अप्पाणं परिक्कमेहिंति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य। तुलणा पंचधा वुत्ता पडिमं पडिवज्जतो || चउत्थ भत्तेहिं जतितुं छट्टेहिं अट्ठमेहिं दसमेहिं बारसमेहिं चोद्दसमेहिं धीरा धितिमं तुलेतव्वं । जह सीहो तह साहू, गिरिणदिसीहो तहोवमो साधू । 'वेयावच्चऽकिलंतो, "अभिण्णरागो य आयासे । दारं || पढमा उवस्सयंमि, बितिया बहिं, ततीया चउक्कम्मि, सुण्णघरंमि चउत्थी, तह पंचमिया मसाणंमि । दारं । “उक्कयितो 'दविताइं सुत्ताति करेति सो तु सव्वाइं मुहुत्तद्वपोरिसीए दिणे य काले अहोस्ता ।। अण्णो देहातो अहं नाणत्तं जस्स एवमुवलद्वं । सो किंचि आहिरिक्कं ण कुणति देहस्स भंगेवि ॥ आहिरिक्कं प्रतीकारं दारं । एमेव य देहबलं अभिक्खमासेवणाए तं होति । लंखग-मल्ले उवमा आसकिसोरे व जोग्गविते । दारं । पज्जोतमवंति-खंडकण्ण-साहस्सि-मल्ल-सारिच्छा । महकाल-पलसुर-घडताल- पिसाए करे मंसं । ण किलम्मति दीहेण वि तवेणा । ण य तासितोवि बीहेति । छण्णेवि द्वितो वेलं साहति पुट्ठाऽपुट्ठो अवितहं तु । पुर-पच्छ-संथुतेसु ण सज्जते दिट्ठिरागमादीसु दिट्ठीमुहवण्णेहि य | अज्झत्थबलं "समूहंति । उभयो किसो, किसदढो, दढकिसो यावि, दोहिंवि दढो य | बितिय चरिमो य पसत्था धिति-देह-समास्सिता भंगा | सुंत्तत्थ-झरिय-सारा कालं सुतेण सुट्टु नाऊण । परिजित-परिक्कमेण य सुड्डु तुलेऊण अप्पाणं ततो पडिवज्जंति । परिजितंति गतं ।।
कालेत्ति-सरयकाले पडिवज्जति 'अमवेत्ता वा कालं जाणंति सुत्तादिणा । गणं आमंतेऊण खामेति । तवेवि जो जहिं जोग्गो छट्टट्टमादि जाव सत्तमासावि । संजमे थिरो पडिलेहण-पप्फोडणादीसु, पढमबितिएसु वा संजमेसु । संघयणे १. भयं ण भेरवं मुद्रितप्रतौ । २. यदि । ३. वैयावृत्त्येऽक्लाम्यन् । ४. आयासे श्रमप्रधान-कार्येऽपि मुखरागो न भिद्यते यस्य स । ५. उत्कण्ठितः । ६. दयितानि । ७. समुद्वंति । ८. नालिकादिनाऽमीत्वा ।
ॐ ॐ ६६