________________
प्रतिमाधारि-भिक्षोः साधना । पूर्ण प्रतिमायां तस्य सत्कारादि-कार्यं कर्तव्यं । मूलसूत्रे प्रतिमा प्रतिपन्नस्स आचारवर्णनम् । पढम-बितिय-ततिएसु । भत्तं अलेवाडं । अधाकडएणं उवधिणा परिक्कमं करेति । पच्छा अण्णं अप्पणियाहिं 'दोहिं एसणाहिं उप्पाएंति । निक्खेवो-जति आयरितो इत्तिरियं गणनिक्खेवं करेति । उवज्झाओ उवज्झायत्तं जाव गणावच्छेइतो गणावच्छेइयत्तं निक्खिवति । जलादिसु वा उवधिं ण निक्खिवति जहिं से सुरो अत्थमेति । मणसाऽऽवण्णेवि से अणुग्घाता । लाभे सचित्ते ण पव्वावेति, उवदेसं पुण देति, जे सक्खेत्तंतो आसण्णा साधू तहिं विसज्जेति जहिं वा नित्थरति । गमणेत्ति भत्तं पंथो य ततियाए पोरिसीए ||
सम्मत्ताए पडिमाए उब्भामग-वसभग्गामे अप्पाणं दंसेति । आयरितो वि से तद्देवसितं वट्टमाणिं वहति चेव, ताधे डंडियादीणं कहिज्जति, ताहे सव्विड्डीए पवेसिज्जति, तवबहुमाणनिमित्तं सद्धानिमित्तं च तस्स सेसाण य । अतो पूया तस्स कीरति । असती दंडियादीणं पउर-जणवतो, तदभावे चाउवन्नो संघो, असति जाव गच्छो पवेसिति || सत्तमासियाए पडिमाए सम्मत्ताए अट्ठहिं मासेहिं वासावासजोग्गं खेत्तं पडिलेहेति उवहिं च उप्पाएति वासजोग्गं | सो य णियमा गच्छपडिबद्धो सव्वावि एसा अट्टहिं समप्पति । तिण्हं पडिमाणं आदिमाणं परिकम्म पडिवज्जणा य एगवरिसेण चेव होज्ज, मासियाए मासं परिः कम्म, जाव सत्तमासियाए सत्तमासा, जावतिए वा कालेण परिकम्मितो भवति । तिण्णवरि सेसाणं पडिमाणं अन्नंमि वरिसे परिक्कमणा अन्नंमि पडिवज्जणा, सोभणेसु दव्वादिसु पडिक्त्ती । तिन्नि सत्तरातिंदिया एक्कवीसाए रातिदिएहि अहोरातिया तिहिं पच्छा छटुं करेति । एगरातिया चउहिं, पच्छा अट्ठमं करेति । नामनिप्फणो गतो । सुत्ताणुगमे सुत्तं उच्चारेतव्वं
सप्तमी दशा भिक्षु-प्रतिमा-ऽध्ययन-मूलसूत्रम् ।
मू०-सुयं मे आउसंतेणं भगवया एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ।
____ कतराओ खलु० ? इमाओ० तंजधा (१) मासिया भिक्खुपडिमा, (२) दो-मासिया भिक्खुपडिमा, (३) ते-मासिया भिक्खुपडिमा, (४) चउमासिया भिक्खुपडिमा, (५) पंच-मासिया भिक्खुपडिमा, (६) छ-मासिया १. ऊद्दिष्टादि द्वयं वर्ण्य । 'अप्पणिहियादि' इति पाठान्तरम् । २. स्व-क्षेत्रान्तः । ३. रात्रिन्दिनैरिति शेषः । 'जो अखेतंतो' इति पाठान्तरम् । 'जे से खेमं तो' इत्यपि पाठः ।
ఉంటుందటంతరం అంతంతంతంతంతుండి