________________
भिक्षुप्रतिमा-प्रकाराः । षडधिका षष्टिप्रकाराः । श्रुतसमाधि-प्रतिमा-नामादि-वर्णनम् । षण्णवतिप्रकारासुभावप्रतिमासु उपधानप्रतिमा-ऽधिकारो, कीदृशः स निर्माता ? दृढसम्यक्त्व-णाण-चारित्रवान् परीसहादि-सहनशीलः ।
भिक्खूणं उवहाणे उवासगाणं च वन्निया सुत्ते । गण-कोवाइविवेगो सभितरबाहिरो दुविहो ||५१।।
भिक्खूणं उवहाणे बारसपडिमा सुत्ते वन्निज्जंति । उवासगाणं एक्कारस सुत्ते वण्णिता । विवेगपडिमा एक्का सा पुण कोहादि, आदिग्रहणात् सरीरउवधि-संसार-विवेगा । सा समासतो दुविधा-अभितरगा बाहिरा य । अभितरिया कोधादीणं । आदिग्रहणात् माण-माया-लोभ-कम्म-संसाराण य । बाहिरिया गणसरीर-भत्तपाणस्स य अणेसणिज्जस्स | पडिसंलीण-पडिमा चउत्था । सा एक्का चेव । सा पुण समासेण दुविधा-इंदिय-पडिसंलीण-पडिमा य नोइंदिय-पडिसंलीणपडिमा य । इंदिय-संलीण-पडिमा पंचविधा-सोतिंदियमादीया० गाथा
सोइंदियमादीआ पदिसलीणया चउत्थिया दुविहा । अद्वगुण-समग्गस्स य एगविहारिस्स पंचमिया ||५२।।
सोतिंदिय-विसय-पयार-णिसेहो वा सोतिंदिय-पजुत्तेसु वा अत्थेसु रागदोस-णिग्गहो । एवं पंचण्हवि । णोइंदिय-पडिसंलीणता तिविधा-जोग-पडिसंलीणता कसाय-पडिसंलीणता विवित्त-सयणासण-सेवणता जधा पन्नतीए । अहवा अभिंतरिया बाहरिगा य । एगविहारिस्स एगा चेव । सा य कस्स ? कप्पति आयरियस्स अट्टगुणोववेतस्स अट्ठगुणा आयारसंपदादी समग्रो उववेतो, किं सव्वस्सेव ? नेत्युच्यते-जो सो अतिसेसं गुणेति विज्जादि पव्वेसु' । उक्तं च-अंतो उवस्सगस्स एगरातं वा दुरातं वा तिरातं वा वसभस्स वा गीतत्थस्स विज्जादिनिमित्तं । एवं छण्णउतिं सव्वगेण भावपडिमा । एवं परूवितास् अधियारो भावपडिमासु । तत्थवि भिक्खु-उवधाण-पडिमासु अधिगारो, सेसा उच्चारिय-सरिच्छा। स केरिसो पडिवज्जति ताओ । उच्यते-दढं सम्मत्त० गाथा० ५३ ।।
दढसम्मत्त-चरित्ते मेधावि बहुस्सुए य अयले य । अरइ-रइसहे दविए खंता भयभेरवाणं च ॥५३।।
दढो णाम णिस्संकितादि, स-इंदएहिं वि देवेहिं ण सक्कति सम्मत्तातो चालेतुं, एवं चरितेवि | परिपठ्यते च-पढमं सम्मत्तं पडिवज्जति पच्छा चस्तिणाणो । मेहावी-तिविधो उग्गह-धारणा-मेरा-मेधावी य, जता य बहुस्सुतो जाव दसपुव्वा असंपुण्णा, जहन्नेण णवमस्स पुव्वस्स ततियमायारवत्थु कालन्नाणं १.दीपावली-शाश्वताष्टाह्निकादि-पर्वसु । అంతంతుయుతమతతతంగం 64 అంగుంతుంతుంతంతుతం