________________
''श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
दसण'वयसामाइय पोसह पडिमा अबंभ- सच्चित्ते । "आरंभ-'पेस-१°उद्दिट्ठवज्जए १'समणभूए अ ||११||
अथावरा दोच्चा अथेत्यानन्तर्ये । अपरा अन्या सामाइयं देसावगासियं नो संमं यथोक्तं ण सक्केति काएणं तिविधेणावि करणेन । काएण दुक्खं अणुपालिज्जति । तेण कायग्गहणं दोच्चा पडिमा ||२||
चउद्दसी अट्ठमी-अमावासा पडिपुण्णं आहारादी ४ तच्चा पडिमा ।।३।।
जद्दिवसं उववासो तद्दिवसं रत्तिं पडिमं पडिवज्जति, तं ण सक्केति चउत्थी पडिमा ||४||
पडिमं अणुपालेति 'अण्हाणए' ण ण्हाति, पंचमासे वियडभोयी प्रकाशभोई दिवसतो भुजति न रात्रौ, पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलातो हेट्ठा करेति, कच्छं ण बंधति जाव पडिमा पंचमासिया ण समप्पति ताव दिवसतो बंभचारी रत्तिं परिमाणं करेति एवं दो तिन्नि वा अपोसधिओ । पोसधितो रत्तिपि बंभयारी । सेत्ति णिद्देसे जा हिट्ठा भणितो इदृग्-लक्षणेन एतारूवेण । अह दिवसो कहं ? एगाहं सयं पडिवन्नो कालगतो व संजमं वा गेण्हेज्जा, एतेणेगाहं वा दुआहं वा । इतरधा संपुण्णा पंचमासा अणुपालेतव्वा । एवं जधा भणिता । एसत्ति पंचमासिया ||५||
__ अधासुत्ता जहा सुत्ते भणिता । कप्पोत्ति-मज्जातो यथा तथ्यो मग्गोणाणादी ३ जधा मग्गो ण विराहिज्जति, नाणादी सम्मं, अट्ट-दुहट्टाणि ण चिंतेइ, स्पृष्टा-पा(फा)सिता, पालिता रक्खिता, सोभिता-ण भग्गा, तीरिता-अंतं णीता, किट्टिता-कीर्तिता आयरियाणं कथिता, आराहिता ण विराहिता, आणासुत-तदुपदेसेण, अण्णेहिं पालितं पालेति अणुपालेति भवति पंचमा पडिमा राओवरातंति रत्तिं दिया य, स्तीए (उवरमो) उवरिमो दिवसो | सच्चित्तं उदगं कंदादि वा अपरिण्णाता अपच्चक्खाता आधारेति अपोसधितो छठ्ठा पडिमा ।।६।।
आरंभं करण-कारावणे वाणिज्जादि जं से कम्मं तं करेति सयं परेण वि कारवेति अणुमोदेति वि अपोसाधिओ पोसहे अणुमोदति केवलं । सचित्तं नाहारेति उदगफलादि सत्तमा पडिमा ।।७।।
आरंभो सयं ण करेति किसि-वाणिज्जादि । पेस्सा-भतगा तेहिं कारवेति, पेसग्गहणा 'सतं ण करेति तेहिं कारवेति अट्ठमा पडिमा ||८||
१. एकं' संभाव्यते । २. स्वयम् । శరీరంగంగయంతరం Rఉంయంయంయంయంయం