________________
द्वितीयादि-दशमी-एकादशी-प्रतिमानां स्वरूपसूचनं वर्णनम् ।
_णवमासियाए अप्पणा परेण वि न करेति ण कारेति वि, जं पुण तं निमित्तं कोइ उवक्खडेइ तं भुंजति णवमा पडिमा ||९||
दसमाए उद्दिट्ठभत्तंपि ण भुजंति सगिहे चेव अच्छति, तहिं अच्छंतो खुरमुंडतो छिहलिं वा धरेमाणे छिहलीधरो जधा परिव्वायगाणं, आभट्ठो एक्कसि, समाभट्ठो पुणो पुणो, परिताभट्ठो वा, तेण किंचि दव्वजातं 'निक्खतगं तं चेव से पुत्तादी ण जाणंति सा माइ वा से ताधे पुच्छंति कहिं कतं तं दवित्तं(तं) ? जदि ण कहेति अंतरादियदोसा अचियत्तं च तेसिं, संकादि वा तेसिं, णूणं एस गिण्हितुं कामो, रेखइतं च णेण, तम्हा जति जाणति तो कहेति, अध य ण याणति तो भणति अहंपि न याणामि । एताउ दो भासातो । दसमा पडिमा ||१०||
एक्कारसमीए गिहातो निक्खमति से णं खुर-मुंडए वा लुत्त-सिरजो लोतो कतो, सिरे जायंति शिरजा केशा इत्यर्थः । गहितायारभंडगे-गहितं आयारभंडगं साधुलिंगं रयोहरणपात्रादि, विभासा णेवत्थं साधु-रूव-सरिसं तेसिं । जे इमे समणाणं धम्मं तारिसं धम्मं अणुपालेमाणा विहरंता रियासमितीए उवयुत्ता पुरतो जुगमात्रं आदाय गृहीत्वा रीयंति विहरंति, दलूण चक्खूसा तसा-बेइंदियादी पाणा । किं ? तेसिं मज्झेणं जाति, नेत्युच्यते-उद्धटु उक्खिवित्ता साहेटुसाहरिता वितिरिच्छं तिरिच्छं करेति । सतित्ति-जति अन्नो मग्गो विज्जति । संजतेत्ति जतणाए उवउत्तो रियासमित्तीए परक्कमेज्ज-गच्छेज्जा । अविज्जमाणे वा तेणेव जतणाए गच्छति । अधवा सति परक्कमे संते उट्ठाण-कम्म-बलविरिय-परक्कमे परिहारेण गच्छति जतणाए उवउत्तो रियासमितिए, अण्णो वा सपरक्कंमो पंथो णत्थि तेणा वा सावताणि वा सीहादीणि । सव्वं तेण परिचत्तं । केवलंति-तदेवेगं | सण्णायगा मायादी । पेज्जबंधणं राग इत्यर्थः । ताहे रेणायविधिं एति-तस्स णं तत्थाऽऽगमणेणं पुव्वाउत्ते विभासा | सो भिक्खं हिडंतो ण धम्मलाभेत्ति ।
तस्स णं गाधावतिं एवं वदति समणोपासयस्स पडिमा कंठा । एतारू वेण एतप्पगारेणं रूवसद्दो लक्खणत्यो । केचित्ति इत्थी वा परिसो वा पासित्ता पेक्खित्ता कस्त्वं ? किं ब्रवीति वा ? ब्रवीति-समणोपासगोऽहं ? किं तुमंत्ति जं भणध ? पडिमापडिवन्नोहमिति उपदर्शने ||११||
|| सम्मत्तं च उवासग-पडिमा-नाम छट्ठमज्झयणं ।। १.निखातं तद्गतं द्रव्यजातम् । २. उन्मूलितम् । ३. ज्ञातीनां सम्बन्धतया गच्छति । ఉదయంయంయంయంయంతం ఉతంతంతవుతుంతీయం