________________
कामभोगासक्ता नरकादिषु पतन्ति । क्रियावादिनो नियमात् शुक्लपाक्षिकाः, सर्वधर्मरूचिकाः भवन्तः प्रथम-दर्शनप्रतिमावन्तः ।। कालमासे णिच्चंधकारः नित्यकालमेवान्धकारः ।
__ अण्णोवि णाम अंधकारो भवति अप्पगासेसु गब्भघरोवरगादिसु ते पुण जच्चंधस्स व मेहछण्ण-कालद्धस्त इव तमसा, उज्जोतकराभावच्च तमसा । ते चोज्जोतकरा ज्योतिष्का येनोच्यन्ते । ववगय-गह-चंद परोप्परं च छिंदंताणं सरीरावयवेहिं मेदवसा । काऊणअगणि लोहे धम्ममाणे कालिया अग्गिजालाणीति, तारिसो तेसिं वण्णो । फासो य उसिणवेदणाणं कक्खडफासा | से जधा णामते असिपत्तेति वा दुक्खं अधियासिज्जंति दुरहियासा । असुभा णरगा, असुभा दरिसणेण सद्देण गंधेण फरिसणेण य वेदणातोवि असुभातो । नो चेव णं निद्दायंति वा, निद्दा सुहितस्स होति, निद्रा य विस्सामणा इति कृत्वा , तेण नत्थि, तं उज्जलं जाव वेदेति ।
___ एस ताव अयगोल-सिलोगो दिर्सेतो गुरुग- पडणत्तातो कतो । इमे अण्णो रुक्ख-दिलुतो-सो सिग्घ-पडणत्थं कीरति ।
से जधा णामते रुक्खे सिया पव्वयग्गे जाते । एवामेव सिग्घं कालमासे णरएसु उववज्जति । ततो उवट्टो गब्भवक्कंतिय-तिरिएसु य मणुएसु कम्मभूमगसंखेज्जवासाउएसु उववज्जति ततो चुते गब्मतो गब्भं जाव णरगातो णरगं दाहिण-गामिए जाव दुल्लभबोहिए यावि भवति ।
किरियावादी यावि भवति । आहियवादी एवं चेव अत्थि तेण भाणितव्वं जाव सेयं भवति । महिच्छे जधा अकिरियवादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहिए आवि भवति ।
सव्वधम्मरुई यावि भवति । धर्मः स्वभाव इत्यनर्थान्तरं जीवाजीवयोर्यस्य द्रव्यस्य गति-स्थित्यवगाहनादि अथवा सर्वधर्मा आज्ञाग्राह्या हेतुग्राह्याश्च ते रोचति-सद्दहति । दसप्पगारो वा खमादि-समणधम्मो ।
तस्स णं बहुणि सीलव्वया-सीलं सामाइयं देसावगासियं पोसधोववासो अतिहि-संविभागो य । वताणि पंचाणुव्वताणि । गुणा इति तिन्नि गुणव्वया । पोसहो चउव्विहो-आहार-पोसधो, सारीरसक्कार-पोसहो, अव्वावार-पोसहो, बंभचेरपोसहो । नो सम्मं पट्टवित्ताइं-नोकारो पडिसेहे, नो सम्मं यथोक्तं पट्टवित्ताइंति प्रस्थापितानि आत्मनि, यथा प्रतिमा प्रस्थापिता देवकुले । प्रतिपत्तिः प्रतिमाणं वा पडिमा । दंसण-सावगोत्ति पढमा पडिमा ।।१।।
ఉండింతయంతంతమయం ఉతంతంతమవంతుతం