________________
"श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
वरातो रायकुले छिन्नो डंडित इत्यर्थः । डंडगुरुएति-बंधति वा रुंभति वा, सव्वस्स हरणं वा करेति, हत्थच्छिन्नगादि वा करेति निव्विसयं वा । डंडपुरे. क्खडेत्ति-डंडं पुरस्कृत्य राया १अयोइल्लए हवेति । २अयोइल्लागावि दंडमेव पुरस्कृत्य करणे निवेसंति । अप्पणो चेव अहिते अस्सि लोगंसि कहं ? उच्यतेकिंचि डंडेति सोणं मारेति, अथवा पुत्तं अन्नं वा । से णीएल्लगं मारेति वा अथवा पुत्रं अन्नं वा अवहरति वा । अण्णं वा से किंचि अप्पितं करेति घरं वा डहति । सस्सं वा चउप्पदं वा से किंचि गोणं वा आसं वा महिसं वा धूरेति अपहरति वा । अहिते परलोगंसि-एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावकम्मकलिकलुसं समज्जिणित्ता णरग-तिरिक्ख-जोणिएसु बहुं कालं सारीर-माणुसाणि दुक्खाणि पच्चणभवंति । संजलणेत्ति-भस्मावस्थाया इंधनयोगादेव सोवि लहसएवि अवराधे खणे खणे संजलंतीति संजलणो, परं च संजलयति दुक्खसमुत्थेण रोसेण संजलण एव कोहणो वुच्चति । एगडिया दोवि | परं च अवकार-समुत्येण दुक्खुप्पातेण कोपयति । एवं ता उरंउरेण सयं करेति कारवेति वा । अण्णो पुण सयं असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पाएउं पच्छा सो राउले वा अण्णत्थ वा तस्स पिट्ठीमंसं खायति चांपयतीत्यर्थः । पिट्ठीमंसं खायंतीति पिट्ठमंसितो । एवं ताव आधालहुसए अवराहे एरिसं डंडं वत्तेति ।
___महंते अवराहे दारुणं डंडं वत्तेति । कथं ? सपुत्त-दारस्स च यथो. क्तानि दंडस्थानानि च सीतोदकादीणि अतिरोसेण सयं करेंति वा, कारवेइ वा, सो दुक्खावेंति जाव अपडिविरते भवति ।
स पुण किं एवं करेति ? कामवसगते-काम-फरिसादिणो फरिससारा य, ते य इत्यिमादिणो तत उच्यते एवामेव ते इत्यिकामेहिं मुच्छिता जाव वासाइं भुंजित्तू भोगायतणाई पसवेतुं वेराणमायतणं कम्मं चेव बहूणि अट्ठ कम्माणि सुबहु-काल-द्वितीयाणि, ओसण्णंति-अणेगसो एक्केक्कं पावायतणं हिंसादि आयरंति । संभारो नाम गरुयत्तणं गहितं, से जहा णामतो अयो हि पात्रीकृतं तरति । सिला विच्छिण्णत्तणेण चिरस्स णिबुड्डति, गोलतो पुण खिप्पंति बुड्डति ।
एवामेव तहप्पगारे वज्जबहले पावे वज्जे । अयसोत्ति-एतेहिं चेव जधहिडेहिं उक्कंचण-वंचणादीहिं सहवास-द्रोहादीहिं अगम्म-गमणेहिंय अयसो होति । जेसिं च ताइं वंचण-हरण-कण्णच्छेद-मारणादीणि करेति तेसिं अपत्तियं होति । १. कारागृहे । २. कारागृहाधिकारिणः । ३. स्वजनम् । ४. अप्रियम् । ५. हन्ति पीडयति वा । ६. साक्षात् । ७. आतणणं पाठान्तरम् । ఉండి ఉతంతుయంతీయం అంతంతమవంతం