________________
आरंभादि-स्वरूपम् । बाह्यपर्षदां शिक्षावर्णनम् । अभ्यंतर-पर्षदामपि लघुकेतराऽपराधे दण्डप्रकार-वर्णनम् ।
कण्ण-णक्कोट्टादि चारिय-दूताणं विरुद्ध-रज्ज-चारीण य इत्थियाणं च सीसं । अभिमर-वेरियाणमुरवो मज्झे छिज्जंति असिमादीहिं विअच्छते 'खंधे अ हंतुं बंभसुत्तएणवि छिज्जति , जीवंतस्स चेव हितयं उप्पाडेति, पुरोहितादी जाव जिब्मा ओलुपिज्जति । कूवे पव्वत-णदि-तडिमादिसु वा उल्लंबिंज्जति रुक्खे जीवंतो मारेतुं वा । सूलाइतउत्ति-सूलाए पोइज्जति । अहिट्ठाणे सूलं छोढ़ महेण निक्कालिज्जति । सूलाभिण्णो मज्झे सूलाए भिज्जति । खारवत्तियंति सत्येण कप्पेतुं २ लोणखारादिहि सिंचति । "बंभवत्तियंति बंभा अपि कप्पिज्जति पारदारिया | सीहपुच्छियंति-सीहो सीहीए ताव समं लग्गतो अच्छति जाव थामियाणं दोण्हं वि 'कदंताणं च्छिण्णणेत्तो भवति । एवं तस्स पुत्तयाच्छेतुं अप्पणए मुहे छुभति । कडग्गि-दद्धगा-कडएण वेढितुं पच्छा पलीविज्जंति । कागिणिमंसं खावितया कागिणि-मित्ताई मंसाइं कप्पेतुं कप्पेतुं खाविज्जति । अण्णतरेणंति-जे अन्ने ण भणिता सुणग-कुंभिपागादी, कुत्सिता मारा कुमारा । एवं ताव बाहिरपरिसाए दंडं करेति ।
जावि य से अभिंतरा परिसा भवति तंजधा-माताति वा । तेसिं पि य णं अधालहुसगोत्ति वयणं वा ण कयं, उवक्खरो वा कोपि णासितो हरावितो भिण्णो वा | सीतोदगंसि कायं ऊबोलित्ता भवति हेमंतरातीसु, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति गिम्हासु । वियड-ग्रहणात् उसिण-तेल्लेण वा उसिणकंजिएण वा अगणिक्काएण वा कायं उम्मएण वा तत्त-लोहेण वा काय उड्डहिता भवति, कडएण वा वेढेतुं पलीवेति, सो चेव कडग्गित्ति भण्णइ । आह हि शस्त्रेण वा केशवमायया वा विशेषेण गोविंदकडाग्निना वा छिवत्ति । सण्हतो कसो । सेसं कंठं । उद्दालेति ति निवमाई लंबावेति । डंडेत्ति लउडओ । अहित्ति कोप्परं तेण खीलं देति, अंगुटुंगुलि-तलसंघातो मुट्ठी, लेलू लेडगा लोलावयति प्रहारेणेत्ति लेलू कवाडं वंसकप्पडां अत्यर्थं कुट्टयतीति आउडेति ।
तहप्पगारे पुरिसे वसमाणे दुहिता भवंति, मार्जारे मूषकवत्, विप्पवसमाणे-सुहिता भवंति । तत एवं यथा मार्जार प्रवसिते मूषिका वीसत्था सुहंसुहेण विहरंति, एवं तंमि पवसिते वीसत्था घरेच्चया पाडवेसिया वा णागरगा गामिल्लगा वा सव्वो वा जणवतो वीसत्थो स्वकर्मानुष्ठायी भवति ।
तहप्पगारे पुरिसे डंडेनामृषयतीति डंडमासी, लोगो वि भणति-अमुगो १. खंबे' पाठान्तरम् । २. यज्ञोपवीतेन सहापि ब्राह्मणा अपि । ३. हृदयम् । ४. सूत्रगतं टिप्पणकं द्रष्टव्यम् । ५.द्वयोरपि क्रन्दतोः, 'विकटुंतो' पाठान्तरम् । ६. विषेण वा पाठान्तरम् ।
aadladduddadddddddae andaarddddddddddldiardias