________________
"श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
समारंभो आरंभो उद्दवओ सव्वणयाणं विसुद्धाणं || सव्वतो करणं एतेसिं चेव जधुद्दिट्ठाणं पाणातिवातादीणं अण्णेसिं सावज्जाणं कारावणमन्नेहिं, इस्सरादीणं पयणं पयायणं च, चोरा सयं पयंति मंसादी, इस्सरा अण्णेहिं पाएंति, 'मीरासु य चोरे पाइंति । सव्वतो कुट्टणं कोइ चोरं अहिमरं वा णातुं पलं कोट्टेति पिट्टेति य, चिंचलता-कस-वेत्त-लउडादीहिं तज्जेति, तालिंति पादादीहिंतालिंति तलप्पहारा रेखीलपण्हिमादिएहिं | वधो मारेति वा । निगलादीएहिं बंधंति । एतेहिं चेव परिकिलेसं करेति । अण्णेहि य कर-डंडादीहिं किलेसेति परं । जे यावण्णे तहप्पगारा कित्तिया वुच्चिहिंति ? | गोग्गहण-बंदिग्रहण 'उद्दोहण-गामवह गामघात-महासमर-संगमादी सावज्जा, अबोधिकरा कम्मयोगा , कम्मत्ता इध परत्र च परेषां प्राणा: आयुःप्राणादि परेषां प्राणान् परिताउँति । दृष्टान्तः क्रियते निर्दयत्वात्तेषां ।
से जधा णामए केति पुरिसे कल-मसूर-कलावट्टचणगामसूराचणइयातो तिल-मुग्ग-मासा प्रतीता, निप्फावा वल्ला, कुलत्या चवलयसरिसा चिप्पिडया भवन्ति । आलिंसिंदगा चवलया, सेतीणातुवरी, पलिमंथा कालचणगा एते गुणंतो वा मंलंतो वा पीसंतो वा मुसलेणं वा उक्खले खंडिंतो वा रंधेतो वा ण तेसु दयं करेति । अजतणातो अजतो क्रूरो निघृणः मिच्छादंड इति, अणवरद्ध-कुद्धः एवामेव तहप्पगारे तित्तिरादिसु निरवेक्खो निद्दयो मिच्छादंडं पयुंजंति ।
जा वि य से-तत्य बाहिरिया परिसा भवति तं जधा दासेति वा पेस्सो अदासो दासवत् तेसु तेसु पेसुणेसु नियुंजति पेस्से । “ओलगादि-भतओ-भतीए घेप्पति । भाइलुगो भाग-हालितो कम्माकारगा जे लोग उवजीवंति घरकम्मपाणिय-वाहगादीहिं । ते वि राउले वेडिं कारिज्जति । तेसिं पि य णं अण्णतरंसि लहुसगा काइ आणत्तिया ण कता, तत्थ रुट्ठो गुरुयं अप्रवाह्यं इमं डंडे 'हक्कंतं ।
प्रायेण नियल-बंधणो हडिबंधणो य विणा विचारएण करेति । जधामालवए दासो वा मा पलायहिति, जूयामंकुण-पिसुगादीहिं जत्थ बद्धो वारि. ज्जति सो पुण चारओ । अण्णे पूण चारए छोढ़ णियलेहिं दोहिं तीहिं वा सत्तहिं वा णियल-जोगेहिं बज्झंति । संकोडिय-मोडितो णाम जो हत्येसु य पादेसु य गलएसु य बज्झति चारए अण्णत्थ वा सो नियलजुयलसंकोडितमोडिओ । इमं हत्थंच्छिण्णयं करेह एक्को वा दो वा हत्था छिज्जति । एवं पादा वि चोरादीणं,
१. बृहच्चुल्लीषु । २. 'खिप्पं' पाठान्तरम् । ३. उद्योहणम् 'उद्दहणं' पाठान्तरम् । ४. सेवकादिः भृतकः । ५. क्रन्दन्तम् । ६. 'पणासे' पाठान्तरम् । aadaaaaaaddddddal ५८ ddabadduddadidadidndia