________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sadaad८८
क्रोधं च मानं च तथैव मायां लोभं च चतुर्थम् इत्येतान् अध्यात्मदोषान् वान्त्वाऽसौ भगवान् अर्हन् महर्षिः न करोति स्वयं पापं न कारयति अन्यैः पापं न चानुजानीत इति ।।२६।। किञ्चान्यत्किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सव्ववायं इति वेयइत्ता, उवहिते संजम दीहरायं ॥२७॥
क्रियावादिनामक्रियावादिनामज्ञानवादिनां विनयवादिनां स्थानं दर्शनं सर्ववाद च बौद्धादिकमपि दर्शनं दुर्गतिहेतुत्वेन प्रतीत्य ज्ञात्वा, अपरानपि सत्वान् तानि दर्शनानि दुःखहेतुः इति वेदयित्वा परिज्ञाप्य स भगवान् दीर्घरानं यावज्जीवं संयमम् उपस्थित : संयमोत्थानेनोत्थित इत्यर्थः ।।२७।। साम्प्रतं सुधर्मस्वामी भगवद्गुणानाख्याय स्वशिष्यानाहसे वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए । लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सदवारं ||२८||
स भगवान् सरात्रिभोजनं स्त्रियं उपलक्षणादन्यदपि आश्रवान् वारयित्वा दुःखहेतुत्वात् अष्टप्रकारं कर्मैव दुःखं तत्क्षयार्थं उपधानवान् तपोनिष्टप्तदेहः लोकं विदित्वा आरं इहलोकं परं परलोकं मनुष्यलोकं वा नरकादिकं वा स्वरूपत: तत्प्राप्तिकारणं च सम्यक् ज्ञात्वा प्रभुः सर्वं सर्वपापस्थानं सर्ववारं बहुशो निवारितवान् । स्वतो अनुष्ठाय परान् स्थापितवान्, न हि स्वतोऽस्थित: परांश्च स्थापयितुमलमित्यर्थः ।।२८।। सोच्चा य धम्म अरहंतभासियं, समाहितं अट्ठपओवसुद्धं । तं सद्दहंता य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ||२९|| त्ति बेमि ।
अर्हद्भाषितं धर्म श्रुत्वा, अर्थपदोपशुद्धं अर्थ : जीवादिभिः पदैः वाचकैः शब्दैश्च उपशुद्धं सयुक्तिकं तं च धर्म श्रद्दधानाः तथाऽनुतिष्ठन्तो बहवो जनाः अनायुष : सिद्धा: संवृताः, सायुषश्च इन्द्रा भवन्ति देवाधिपाः, ततश्च च्युताः सन्त: पुन: सुकुलोत्पत्त्या आगमिष्यन्ति सेत्स्यन्ति चेति ।।२९।।
।। षष्ठमध्ययनम् समाप्तम् ।।
।। अथ सप्तममध्ययनम् ।। अनन्तरं श्री वर्धमानस्वामिनो गुणस्तुत्या सुशीलपरिभाषा कृता, साम्प्रतं तद्विपर्यस्ता: कुशीला: परतीर्थिका: स्वयूथ्या वा परिभाष्यन्त इत्यस्याध्ययनस्यादिसूत्रमाह