________________
aaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaaa ८७ | यस्य वाक्येनैव शत्रवः स दान्तवाक्य: चक्रवर्ती, तथा ऋषीणां मध्ये श्रीमान् वर्धमान : स्वामी श्रेष्ठ इति ।।२२।। तथादाणाण सेढं अभयप्पदाणं, सच्चेसु या अणवज्जं वदंति । तवेसुया उत्तमबंभचेरं, लोउत्तमे समणे नायपुत्ते ।।२३।।
दानानां मध्ये श्रेष्ठम् अभयदानप्रदानम्, सन्झ्यो हितं सत्यमिति कृत्वा सत्येषु वाक्येषु मध्ये अनवद्यम् अपापं परपीडानुत्पादकं वाक्यं श्रेष्ठं वदन्ति, तथा तपस्सु मध्ये यथा उत्तम ब्रह्मचर्यम् तथा लोकोत्तमो ज्ञातपुत्र: श्रमण : भगवान् सर्वातिशायिज्ञानदर्शनशीलरूपान्वितत्वादिति ।।२३।। किञ्चठितीण सेट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण सेट्ठा । निव्वाणसेट्टा जह सबधम्मा, ण णायपुत्ता परमत्थि णाणी ||२४||
स्थितितद्वतामभेदोपचारात् स्थितिमतां मध्ये यथा लवसत्तमाः अनुत्तरविमानवासिनो देवाः श्रेष्ठाः प्रधाना:, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्तत: सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, सभानां च सौधर्मा सभा श्रेष्ठा बहुभि: क्रीडास्थानैरुपेतत्वात्, यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठा: मोक्षप्रधाना भवन्ति, यत: कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते, एवं ज्ञातपुत्रात् वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात् परं प्रधानं नास्ति ज्ञानम् ‘ण णायपुत्ता परमत्थि नाणी' इति पाठान्तरं, तथा च ज्ञातपुत्रान्न परोऽस्ति कश्चित् ज्ञानी ।।२४।। किञ्चान्यत्पुढोवमे धुणति विगतगेही, न सन्निहिं कुब्वति आसुपण्णे। तरितुं समुदं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥२५॥
__अभयङ्करः वीरः भगवान् अनन्तं चुक्षुरिव केवलज्ञानं यस्य सः अनन्तचक्षुःअसौ तथा- पृथक् पृथक् मेरुगिरिस्वयंभूरणसमुद्रादिभि: श्रेष्ठवस्तुभिरुपमीयतेऽसौ इति पृथगुपमः भगवान, यदिवा-यथा पृथिवी सकलाधारा तथा भगवानपि सदुपदेशदानात् सत्त्वाधार इति, अथवायथा पृथ्वी सर्वसहा, एवं भगवानपि परीषहोपसर्गान् सम्यक् सहत इति, तथा-असौ आशुप्रज्ञः धुनाति क्षपयति अष्टप्रकारं कर्मेति शेषः, तथा-विगतगृद्धिः सन्निधिं द्रव्यभावलक्षणं न करोति तथा तरित्वा समुद्रमिव महाभवौधं निर्वाणं प्राप्त इति ।।२५।। कषायमुक्तिरेव किल मुक्तिरित्याहकोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एताणि वंता अरहा महेसी, ण कुव्वति पावं ण कारवेती ।।२६।।